SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ दत्तं देवन तुष्टेन जानुदघ्नप्रभाषणात् ॥ १॥ ___ अथान्यदा निशि निशीथसमयेऽ कस्माद्विगतनिद्रो राजा राजानं गगनमण्डले नवोदितमालोक्य स्वसारस्वताम्भोधिप्रोन्मीलदेलनिभमिदं काव्याईमाहै। यदेतञ्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । इति राज्ञा भूयोर निगद्यमाने कश्चिन्चौरो नृपसौधे खात्रपातपूर्व कोश वने प्रविश्य प्रतिभाभरं निषेदुमक्षमः ॥ अहं विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुम् ॥ १॥ इति तत्पठनान्तरं चोरमगरक्षकैः कारागारे निवेशयामास । ततोऽहर्मुखे सभामुपनीताय तस्मै चौराय यत्पारितोषकं राज्ञा प्रसादीकृतं तद्धर्मवहिकानियुक्तो नियोग्येवं काव्यमलिखत् । अमुष्मै चौराय प्रतिनिहितमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृतेः। सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरी१ C D प्रभाषिणे. २ चन्द्रं । ३ C ऊचे ४ कोशगडे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy