SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६६ प्रबन्धचिन्तामाणिःसर्ग. २ यदि नास्तमिते सूर्ये न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि प्रातः कस्य भविष्यति ॥ ५॥ इति स्वकृतं कण्ठाभरणीकृतं श्लोकमिष्टमन्त्रवजपन्मन्त्रिन, प्रेतप्रायेण भवता कथं विप्रलम्भ्यः। अथान्यस्मिन्नवसरे राजा राजपाटिकायां संचरन् सरित्तीरमुपागतः। तन्नीरमुल्लङध्यागच्छन्तं दारिद्योपद्रुतं काष्टभारवाहकं कमपि विप्रं प्राह । कियन्मानं जलं विष विप्र० जानुदघ्नं नराधिप । इति तेनोक्ते राजा कथं सेयमवस्था ते इति नृपेणोक्तः ॥ विप्र. न सर्वत्र भवादृशाः ॥ १ ॥ ___ इति तदाक्यान्ते यत्पारितोषिकं नृपतिरस्मै अदापयत्तन्मन्त्री धर्मवाहिकायां श्लोकबद्ध लिलेख। तद्यथा ॥ लक्षरपुनर्लक्ष मत्ताश्च दश दन्तिनः। ग्रासादई मपि ग्रासमर्थिभ्यः किं न दीयते । इच्छानुरूपो विश्वः कदा स्य भविष्यति ॥१॥ १ A B यदनस्त. २ D इमानि मुभाषतानीट. ३ D विप्रप्तभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy