SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भोजभीमप्रबन्धौ संचयोपि विनश्यति ॥ १ ॥ इति पुरो लिखिते स सचिवोऽभयं याचित्वा स्वलिखितं विज्ञपयामासं ॥ तदनु पंण्डितानां पवशती मम मनोगजं ज्ञानाङ्कुशेन वशीकर्तुममात्रं महामात्यसन्निभा यथायाचितं ग्रासं लभते ॥ तथाहि ॥ कङ्कणेोत्कीर्णमार्याचष्टयमेतत् ॥ इदमन्तरंमुपकतये प्रकृतिचला यावदस्ति संपदियम् । विपदि नियतोदितायां पुनरुपकर्तुं कुतोवसरः ॥१॥ निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वणश शाङ्कक। सुचिरं हन्त न सहते हतविधिरिह सुस्थितं किमपि २ अयमवसरः सरस्ते सलिलैरुप कर्त्तुमार्थनामनिशम् । इदमपि सुलभमम्भो भवति पुरा जलधराभ्युदये ३ कतिपयदिवस स्थायी पूरो दूरोन्नतोपि चण्डरथैः । तटिनीतटदुमपातिनिपातकमेक चिरस्थायि ॥४॥ Jain Education International ६५ किंर्च ॥ CD स्वं लेखकं ज्ञापयामास २ C D इयं पण्डितानां. C D भतिमात्रं D अङ्कुशेन वशीकुरुनां. ४ CD उदुयायां ५] दूरोन्नतिश्च भविता ते. (D किंच लोकद्वयं कुण्डलोत्कीर्णम् ॥ सद्यथा For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy