SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६४ प्रबन्धचिन्तामणिः सर्गः २ भोजभीमप्रवन्धी अथ यदा मालवकमण्डले श्रीभोजराजा राज्य चकार तदाऽत्र गुर्जरधरित्र्यां चौलुक्यवंशीयश्रीभीमः पृथिवीं शशास । कस्मिन्नपि निशाशेषे स श्रीभोजः श्रियश्वश्चलतां निजचेतसि चिन्तयन् कल्लोललोलं निजं जीवितं च विमृशन प्रातःकत्यानन्तरं दानमण्डपेऽनुचरैराहूतेभ्योऽर्थिभ्यो यदृच्छया सुवर्णटङकान्दातमारेभे । अथ रोहकाभिधानस्तन्महामात्यः कोशविनाशात्तदौदार्यगुणं दोषं मन्यमानोऽपरथा तं दानविधि निषेधुमक्षमः सर्वावसरे भने सभामण्डपभारपट्टे ॥ आपदर्थे धनं रक्षेत् इत्यक्षराणि खटिकया लेखि । प्रातर्यथावसरं नृपतिस्तान्वर्णानिर्वर्ण्य समस्तपरिजने तं व्यतिकरमपन्हुवाने। भाग्यभाजः क चापदः । इति नृपतिना लिखिते दैवं हि कुप्पते कापि एवं मन्त्रिलिखनादनन्तरं नृपतिना तद्विलोक्य १ C D चौक्यचक्रवर्ती. २ C D लिनेख. ३ A नृपःD नृपण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy