SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मुजराजप्रबन्धः रिक्ता भवन्ति भरिता भरिता च रिक्ताः ॥ १० ॥ अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोविधौ वक्रे मूर्छि स्थितवति वयं के पुनरमी ॥ ११ * लायर पाई लंक गढ गढवइ दससिरु राउ । भग्गक्रवय सो भजिगय मुञ्ज म करि विसाउ १२ __ इत्थं सुचिरं भिक्षां भ्रामयित्वा वध्यभूमौ नृपादेशाद्वधविधौ नीतः। तैरुक्तमिष्टं दैवतं स्मर । लक्ष्मी र्यास्पति गोविन्दे वीरश्री:रवेश्मान । गते मुजे यशःपुञ्ज निरालम्बा सरस्वती ॥ १ ॥ इत्यादि तदाक्यानि यथाश्रुतमवगन्तव्यानि ॥ तदनु मुजं निहत्य तच्छिरो राजाङ्गणे शूलिकामोतं कृत्वा नित्यं दधिवेष्टितं कारयानिजममर्ष पुपोष । अथ मालवमण्डले तदृत्तान्तवेदिभिः सचिवैस्तद्रातृज भोजनामानं राज्येऽभ्यषिच्यत ॥ ॥इति श्रीविक्रमप्रमुखनृपवर्णनो नाम प्रथमः सर्गः॥ * सागरः परिला । लंका दुर्गः । दुर्गपतिर्दशशिरा गना । मा ग्यदये तत्सद भग्न हे मुख मा कुरु विषादमिनि रिपुनारिवावयम् १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy