SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रबधचिन्तामणिः सर्गः २ इत्यकाल जलदराजशेखरोक्तिः । कस्मिन्नपि संवत्सरे वृष्टयभावात्कणतृणानामप्राप्त्या स्थानपुरुषैर्भोजागमं ज्ञापितः श्रीभीमश्चितां प्रपन्नो डामरनामानं सन्धिविग्रहिकमादिशत् । यत्किमपि दण्डं दत्वाऽस्मिन्वर्षे श्रीभोज इहागच्छन्निवारणीयः। स इति तदादेशात्तत्र गतोऽत्यन्तविरूपवान्परचितज्ञः श्रीभोजेनेत्यभिदधे । यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो वद माक्ष बहवोपि मालवपते ते सन्ति तत्र त्रिधा । प्रेष्यन्ते ऽधममध्यमोत्तमगुणप्रेक्षानुरुपक्रमातेनान्तः स्मितमुत्तरं विदधता धाराधिपो रञ्जितः॥१ ७६ इति श्रुत्वा तेनैकादशसहस्राणि दत्तानि ॥ अथ राजशेखरनामा कविः संध्यायां महाकालप्रसादे सुप्तः पठते पोतानेतान्त्रय गुणवति ग्रीष्यकालावसानं यावत्तावच्छपय रुदतो येन केनाशनेन । पश्चादम्भोधररसपरीपाकमासाद्य तुम्बी कुष्माण्डी च प्रभवति यदा के वयं जुजुजः के ॥ १ प्रसन्नेन राज्ञा सर्वस्वदानात्तोषितेन कविनोक्तं भेकैरिति ॥. १ D अथैकदा डामरनामा नागरज्ञातीयो द्विजः श्रीनोजयार्श्वे गतो राज्ञोपहासपूर्व २ द्विज स्वाहा ३ प्रेक्षन्ते .. B C D रञ्जितः ॥ १ ॥ श्रीभोजराजा गुर्जरोपरि कृतप्रस्थान - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy