SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्र : एक समीक्षात्मक अध्ययन ८५ * - . -. - . -. - . "न वा लभेजा निउणं सहायं, गुणाहियं वा गुणओ समं वा। एक्को वि पावाइं विवज्जयन्तो, विहरेज कामेसु असज्जमाणो।" -उत्तराध्ययन ३२/५ तुलना कीजिए "सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं। अभिभूय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा॥ नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं। राजाव रटुं विजितं पहायं, एको चरे मातंगर व नागो॥ एकस्य चरितं सेय्यो, नत्थि बाले सहायता। एको चरे न च पापानि कायिरा, अप्पोस्सुक्को मातंगरञ्जव नागो॥" -धम्मपद २३/९-११ "अद्धा पसंसाम सहायसंपदं, सेट्ठा समा सेवितव्या सहाया। एते अलद्धा अनवजभोजी, एगो चरे खग्गविसाणकप्पो॥" -सुत्तनिपात, उर. ३/१३ "जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा। ते खुड जीविय पञ्चमाणा, एओवमा कामगुणा विवागे॥" -उत्तराध्ययन ३२/२० तुलना कीजिए "त्रयी धर्ममधर्मार्थं, किंपाकफलसंनिभम्। नास्ति तात ! सुखं, किचिदत्र दुःखशताकुले॥" -शांकरभाष्य, श्वेता. उप., पृष्ठ २३ "एविन्दियत्था य मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं, न वीयरागस्स करेन्ति किंचि॥" -उत्तराध्ययन ३२/१०० तुलना कीजिए “रागद्वेषवियुक्तैस्तु, विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा, प्रसादमधिगच्छति॥" -गीता २/६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002996
Book TitleMulsutra Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year2000
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_related_other_literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy