________________
-
.
-
.
-
.
-
.
-
.
-.
-
.
* १०८ * मूलसूत्र : एक परिशीलन ४९. “सो होइ अभिगमरुई, सुयनाणं जेम अत्थओ दिहूँ।
एक्कारस अंगाई, पइण्णगं दिट्ठिवाओ य॥' -उत्तराध्ययन २८/२३ ५०. द्रव्य- "गुणाणमासओ दव्वं।' (द्रव्य गुणों का आश्रय है।) तुलना करें"क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्।"
-वैशेषिकदर्शन, प्रथम अध्ययन, प्रथम आह्निक, सूत्र १५ ५१. गुण-“एगदव्वस्सिया गुणा।" तुलना करें“द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्।"
-वही, प्रथम अध्ययन, प्रथम आह्निक, सूत्र १६ ५२. पर्याय-“लक्खणं पज्जवाणं तु उभओ अस्सिया भवे।" -उत्तराध्ययन ५३. “उत्तरज्झयणं उग्गम्मुप्पायणेसणदोसगयपायच्छित्तविहाणं कालादिविसेसिदं वण्णेदि।"
-धवला, पत्र ५४५ (हस्तलिखित प्रति) ५४. “उत्तरज्झयणं उत्तरपदाणि वण्णेइ।" -वही, पृष्ठ ९७ (सहारनपुर प्रति) ५५. “उत्तराणि अहिज्जंति, उत्तरज्झयणं पदं जिणिंदेहि।
बावीसपरीसहाणं, उवसग्गाणं च सहणविहिं॥ वण्णेदि तप्फलमवि, एवं पण्हे च उत्तरं एवं।
कहदि गुरुसीसयाण, पइण्णिय अट्ठमं तु खु॥" -अंगपण्णत्ति ३/२५-२६ ५६. “उत्तराध्ययनं वीर-निर्वाणगमनं तथा।" -हरिवंशपुराण १०/१३४ ५७. “यद्गणधरशिष्यप्रशिष्यैरारातीयैरधिगतश्रुतार्थतत्त्वैः कालदोषादल्पमेधायुर्बलानां
प्राणिनामनुग्रहार्थमुपनिबद्धं संक्षिप्तांगार्थवचनविन्यासं तदंगबाह्यम् तद्भेदा
उत्तराध्ययनादयोऽनेकविधाः।" -तत्त्वार्थवार्तिक १/२०, पृष्ठ ७८ ५८. समवायांग, समवाय ३६ ५९. उत्तराध्ययननियुक्ति १८-२६ ६०. कल्पसूत्र १४६, पृष्ठ २१०, देवेन्द्र मुनि सम्पादित ६१. उत्तराध्ययनचूर्णि, पृष्ठ २८१ ६२. उत्तराध्ययन बृहद्वृत्ति, पत्र ७१२ ६३. “अथवा पाउकरे त्ति प्रादुरकार्षीत् प्रकाशितवान्, शेषं पूर्ववत्, नवरं 'परिनिर्वृत्तः'
क्रोधादिदहनोपशमतः समन्तात्स्वस्थीभूतः।" -उत्तराध्ययन बृहद्वृत्ति, पत्र ७१२ ६४. “तम्हा जिणपन्नत्ते, अणंतगमपज्जवेहि संजुत्ते।
अज्झाए जहाजोगं, गुरुप्पसाया अहिन्झिज्जा ॥' –उत्तराध्ययननियुक्ति, गाथा ५५९ ६५. “तस्माज्जिनैः श्रुतजिनादिभिः प्ररूपिताः।" -उत्तराध्ययन बृहवृत्ति, पत्र ७१३ ६६. समवायांग ५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org