SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नंदोसूत्र-टीकायाः सो धुत्तो भणति अहो अम्हं मंदपुण्णता इंगाला जाता । तेणणातं हरियं न दरियं दरिसेति तस्सपडिंगकरेति । दो मक्कडए गेण्हति तस्सं उवरि भत्तंदेति। ते छुहाइया तप्पडिमं चडंति । अण्णदा भोयणगं सज्जितं दारगातस्सव्वया आणितासांगा विताण देति भणति मक्कडगा जाता । आगतो एन्थलेप्पगाठणे ओवेसावितो मुक्कडगा मुक्का किलिकिलिंता तस्सउरि विलग्गा णायं दिण्णो भागो। सिक्खा अत्थेधणुव्वेए एगोरायपुत्तो जघा सेणितो तहाहिंडतीए गच्छइ सरपुत्तए सिक्खावेति दव्वं विदत्तं तेसिपिति मीसगा चिंतेति बहुतदव्वं एतस्सदिण्णं । जइया जाहिति तइया माज्यिहिति । तेणणातं संचारितं णीयमाणं जहाहरत्ति छणेपिंडएणदीए छूभीहामितेलए ज्याहतेण लोलगावलिताए सा अम्हं विहित्ति । तिहि पव्वणीसु दारएहिं समं णदीए छूभतिएवं व निव्वाहेऊणनट्ठो अस्थसत्थे एगेण पुत्रेण दो सवत्ती अ ववहाण च्छिज्यति इतो यदेवी गुन्विणी उज्याणियं गता ताउ सा भणति मम पुत्तोजोहोहिति सो अत्थसत्थं सिक्खिहिति एतस्स असोगस्स हेटाणिवेटो ववहारं छिदिहिति तावदोवि अवसेसेणं खाहपियत्ति जीसेणं पुत्तो सा चिंतेति एत्तियो तावकालो लट्ठोत्ति पडिस्सुतणातापाएसा । इच्छाएगाए भत्तारे मतो वट्टिए उत्त तउ. ग्गमति मित्तो भगितो उग्गमेहिं तेण भणितं मब्भविभागं देहि ताए भणितं जं तुम इत्थसितंममंदेज्यसि तेण उग्गमितं सं तं दिण्णं साणेच्छति ववहारो आणावित दोपुंजकाकता कतर तुम इच्छसि भणति वहुं ताए भणितो एतं चेवममं देहित्ति दवावितो सत सहस्संति । एगापरिलद्धओ तस्स सयसहस्स खारे सो भणिति जो ममं अपुव्वं सुणावेति तस्सएतंदेमि । अण्णदाएगं नगरं गतो तत्थ उग्धोसेति सिद्धपुत्तेण सुतं भणति मब्भपितुं तुम्भपिता धारेति अणूणगं सय, सहस्सं जति । ते सुयपुव्वं तो देहि । अह न सुयंमय सुरेवारं । जितो ॥ उप्पत्तिया गया । वैनयिक्यां उदाहरणदर्शनाय । निमित्ते इत्यादि गाथाद्वयं । निमित्त १ अर्थशास्त्रंच २ लोहे इति लेखनं ३ गणितं च ४ कूप ५ अश्वश्च ६ गर्दभ ७ लक्षणं ८ ग्रंथि ९ अगदं १० गणिकावरथिकाश्चेति ११ शीतशोटी दीर्घ च तृणं । अपसव्यकं चक्रोवस्य इत्येकमेवं । १२ नवरं अतीमितायामपि शीतशोटीत्याहुः । शीतं ते कार्य । दीर्घ तृणं द्वाराभिमुखं कुर्वतां गच्छ दीर्घ मार्ग प्रतिपद्यस्व । कोचा प्रादाक्षिण्येनोत्तरणं प्रतिकूलं संप्रति ते । राजकूलमित्युपाध्यायेनावगम्यते बुद्धया। तीव्रोदकंच १३ गोणः १४ घेटकः । पतनं च वृक्षादित्येकमेव । १४ एवं वैनयिक्यां सर्वाग्रेण चतुर्दश । ज्ञानानि निमित्ते एगस्स सिद्धपुतस्स दो सीसगा निमित्त सिक्खंति । अण्णदा तणकटुस्स वच्चंति तेहिं हस्थिपदादिद्वा । एगो भणति हस्थिणियाए पदा । कहं काइएण, साय हथिणीकाणा। कहं एगपासेण तणाई खादिताई। तहा काइएणेवणातं जहा इन्थी पुरिसोय विलागाणि । सोविणातो सा य गुम्विणित्तिणाता । हत्थाणि थंभित्ता उद्विता । दारतो से भविस्सति । जेण दक्विणपादो गुरू पोएत्तादसितारूक्ख लागाणदी । तीरे एगाए थेरीए पुत्तो। पविसिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy