SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दुर्गपदव्याख्या 1 सासरीरचिताए उत्तिष्णा तेसेरूवेणा वाणमंतरी विलग्गा । इतरी रडति ववहारो दूरं हत्थोपसारितोणातं इत्थित्ति । मूलदेवो अप्पवितिज्यउवच्चति । इतोय एगो पुरिसो समहिलो आगच्छंतो दिट्ठोतीए रूवेत्थितोपगते उच्चत्तिऊण अत्थइ तेण वितियएण भण्णति महिलइत्तो मम महिलाविता कमोयं विसज्येहित्ति । तेण विसज्यित्तो सो तेण समं अत्थति इतरी वि मूलदेवेण समरमिऊण आगया निग्गंत्तणय ततो पडयंथे नूणकंडरीयस्स धुत्ती भणति हसंती । पियंखुणेदारओजातो । पतित्ति दोहं भाउगाणं एगा भग्या लोगे कोर्दुदोण्ह विसमारणा । सुतं परं विस्मयंगतो अमान्या भणतिकत्तोएवं होहित्ति अवस्स विसेसो अत्थि । तेणले होदिण्णो । जहागामं गंतव्वं एक्कोपुवेण एक्को आवरणं भज्याए अल्लीवितोतीए जो पितो सो अवरं पेसिंयाजोए सेसोपुब्वं पेसितोपेसस्स आगच्छं । तस्सवच्चं तरसवच्चविनिडालेसूरो असदहंते सुपुणोवि पट्टवित्तण समगं पुरिसा पेसिता । तेण भणति । ते दढं अपडुगाए सो मंदसंघयणोत्ति भणितुं तवेव पवण्णा एवं नातं पुत्ते जाते एगो वाणियतो भज्याहि समं । अन्नंरजुगतो तत्थमतो ता तो दोवि भणति । पुतोति पुत्तनिमित्तववहारोन चिछज्यति । अमच्वो भणति दवं विरिंचितु दारगं दो भागे करेह क्खणं गाभणति एवं होतु माता भणति एतस्सेव पुत्तौ मा मा रिज्यतु । तीसेव दिण्णो । मधु सित्येक रोकोलिंगिणी उन्भामइलियातेणेव विहाणेण दरिसितं । णाता उब्भामइलत्ति । मुद्दियाएपुरोहितो निक्खेवर घेत्तणं । अन्नेसिं न देति । अण्णदा दमएण ठवियं पडियागतरसणदेति सोपि । सा उजातो । अमच्चोवीधीए जाति भणतिदेतो पुरोहित मम तं सहस्सं तस्स किवा जाता रण्णो कहितं रण्णा भणितं देहि गण्हामित्ति भणिति अण्णदा रायाए समं यं रमति । नाम मुद्दाहणं रायाए सलरकगं गहायमणुसस्स हत्थेदिण्णा अमुगकालं साहस्सोक्खण उलओदम एण ठवितो । तं देहि इमं अभिण्णाणं दिण्णो आणितो अण्णाणं णउलाणं मन्भेकतो सोसदावितो - पञ्चभिण्णातो पुरोहितस्स जिन्भाठिण्णा अंकेतहेव एगेण निरिकत्तं लंबेऊणं । इतरोगेहे वा गहिता उस्सिव्वित्ता कूडरूवगाणं भरितो पच्छातहेव सीवियं आगतरस अल्लितो सामुद्दा उघाडिया जाव कूडरूवगा ववहारो केत्तिया रूवगा सहस्सं गणणे ऊणगं तहा तडियउण तीरति सव्वेउं एवं वणातंणाए । एतदेव निखेवतोएणा बूढा आगतस्स दिण्ण्णोण उतोएणे पुच्छा राउले ववहारो कालो को आसि अमुग्गो अहुणुत्तणगाए गाएणा सा चिराणउकालोडंडिओभिक्खुतदेव निरकेवानदेइ क्षुतकाराउ लग्निता तेहिं पुच्छितेणं सब्भावो कहितो ते रत्तवडगं वेसेणं गता सुवण्णगस्स खोदिताओगहाय अम्हेव व्वा मोषेइयं वंदामो इमं अत्थउसोयसुब्ब भणितो एवंम अन्तरे आगओ तेण मग्गितं ताए लोभिल्लताए दिण्णं अण्णेवि भिक्खुए तं गातो एगाएमैक्षुसाएवेवकज्यिहिति त्ति निग्गता । वेडगनिहाणेत्ति । दो मित्ता || तेहिं निहाणगं दिट्ठ कल्लेसु नक्खत्तेणेहा मोतिएगेणरति उक्खणिऊण इंगालवूदा । वितिय दिवसेगता इंगाला पेच्छति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy