________________
नंदोखन टोकाल्यो मणस्य बध्यमानाभावेन वितिमिरं तदुच्यत इत्याहुः । अर्थ वितिमिरादि विशेषण क्षेत्रं जानाति पश्यतीति । कथमुच्यते । क्षेत्रं ह्याकाशं तस्य का मूतत्वात्कथं तद्विषये छमस्थस्य पश्यता' संभवं इत्याशंक्याह । ता ...दिति । क्षेत्रस्थं द्रव्यमपि क्षेत्रमुच्यते समर्थितं मनःपर्यायज्ञानं । केवल झानमधुना । तत्र कम्मे सिप्पेय : गाहा
नामस्थापना द्रव्यसिद्धव्युदासेन शेषाः कर्मसिद्धादयश्चतुर्दशामी सिद्धभेदाः । तत्र कर्मणि सिद्धः कर्मसिद्धः कर्मणि निष्ठांगत इत्यर्थः ॥ एवं शिल्प्पसिद्धादिष्वपि वाच्यं । नवरं कर्म शिल्पयोर्विशेषोऽयं आचार्योपदेशान्नजातं तदनाचार्योपदेशजं । सातिशयमनन्यसाधारणं कर्मोंच्यते । यदाचाचार्योपदेशज ग्रंथनिबंधाद्वोपंजायेत तत्सातिशयं कर्मापि शिल्पमुच्यते । अयं ats नयोविशेषी यो यत् कील पीठफलक मंचादि निर्मापणं तस्मिन्नेवक्षणे प्रारब्ध तर्दैव निष्पांद्यते । अकाल हीन तत्कादाचिकं शिल्पं न पुनः प्रासादादिवन्नित्यं प्रतिदिन यत् क्रियतें प्रासादादि निर्मापणादिकं तु बहुदिनसाध्यत्वादाचार्योपदेशजत्वात सातिशयं नित्यव्यापारत्वाशिल्पमपि कर्मोच्यते । अतएव बुद्धिप्रस्ताघे वयति । कदाचित वा शिल्पं नित्ये व्यापारः कर्मति । कमसिद्धादिदृष्टांतास्त्वावश्यकाम्ञयाः । स्त्रीदेवताधिष्ठिता विद्या । ससाधना च । पुरुषदेवताधिष्ठिती मंत्रीऽसाधनश्च । योगोऽदृश्यीकरणपादाप्रलेपादिगोचरः । तत्र योगसिद्धः पादलिताचार्यवत् । आगमसिद्धी गौतमवत् । अर्थसिद्धों मम्मणवणिगवत् । तपःसिद्धों दृढप्रहारिवत् । अपमादिवत् । सितं बद्धमिति । सेतति बध्नाति जीवमिति सितं नाभ्युपंधत्वाके सित। पिन बंधने वा भावे के सितमिति । सहयोगेनैति जीवव्यापारण' सन्तीतिसयोंगाः मनोवाक्कायों एवं तेऽस्य ' सतीति' सयोगी । तत्प्रथमतयेति । यो येन भावेन पूर्व नासीत् इदानी चं जति: स तेन मावेन तत्प्रथम उच्यते । तस्याप्राप्तपूर्वत्वात् । प्राप्तस्य पुनर्वसाभावात् । अन्यथा प्रतिपाद्यत इति । द्वैविध्यमितिशेषः । अनंतर भगवतोपाधिक दैनति अनंतर भगवतश्वासावुपाधिभर्दश्च स तथा तेनं उपाधिर्विशेषण । अचित्यशक्तिसमन्वित , तत् अविसदिच तत् उदुपकल्पं च नोकल्प । तत्तथैति समासः । तीन्तिरसिद्धा नाम में सुविधिप्रभृतीनामष्टानी शांतिनाथांताना जिनानामतरेषु जातिस्मरणादिनावाप्तज्ञानादि सम्माः संतः' सिद्धाः । तीर्थान्तरकालस्य च मानमिदं चउभागव' उभागोंतिन्नि' चउभागपलियनेम च। चउभाग व उभागी। चउत्थभागो चउत्थभागीति । स्वयें बाह्यनिमित्तर्मतरेण मातिस्मरणादिना बुद्धाः । सन्तो ये सिद्धाः । ते स्वयंबुद्धसिद्धाः । प्रत्येकमन्यान्यबाद वृषभादिकारणं दृष्ट्वा बुद्धाः संतों ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः । उपषिः पुनः स्वयंबुद्धानों बोलपकमात्रक्सपात्रादिदिशविधः' । प्रत्येकबुद्धानां पुनर्जधन्यो रजौहरणमुखवत्रिका रूपो द्विविध उपषिः । उत्कृष्टतचालकपट्टमात्रककल्पत्रिकवों नवविधः । स्वयंबुद्धाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org