SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्तेन च किल घृतं गाल्कते हि अतसतलनिनो गुणा कोपि लालन्ति समस्तु तक चवरवद् तिष्ठन्ते । श्रुसामा दोबानगृहमति गुणांस्तु समय परिहति, मसावलोमोति भावः । भत्र प्रेयमुत्थाप्य परिहरन्नाह।। समग्रमा दोला झुम झवि जिणमए । अणुव उत्तकहर्ण अपत्तमासन व हवेजा। . ननु सर्वज्ञप्रामाण्यात्सर्वज्ञोऽस्य प्रवर्तकइति हेतोर्णिनमते दोषाः क्वचिदपि न सन्तीत्यर्थः तत्कथमस्य कोपि दोषानु प्रहीष्यत्यसत्त्वादेवेति भावः । सत्यं, किन्तु यद्यपि जिनमते दोषा न सन्ति तथाप्यनुपयुक्तस्य गुरोर्यत्कथनं व्याख्याविधानं तदाश्रित्य दोषा भवेयुरिति सम्बन्धः । अथवा ऽपात्रमयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि कुशिष्योत्प्रेक्षिता दोषा भवेयुः । निर्दोषे हि जिनमतेऽपात्रभूताः शिष्या असतोपि दोषानुद्भावयन्त्येवेत्यर्थः । तथा च ते वक्तारो भवन्ति । तद्यथा 'एगे य भासनिबद्धं कोवा जाणइ एणीयकेणेय किंवा चरणेणं तूदाणेण विणाउ हवइत्तिकायावयाय तेच्चिय ते चेव पमाय अप्पमायाय । मोक्खाहि सारियाणं । जोइसजोणीहि किं कनं । को आउरस्स कालो मइलं वरघोणी य को कालो । जइमोक्खहेउ नाणं को कालो तस्स कालोवा । इत्यादि । असंतश्च सर्वेप्यमी दोषाः 'बालस्त्रीमूठमूर्खाणां नृणां चारित्रकाक्षिणामनुग्रहार्य तत्वज्ञः सिद्धान्तः प्राकृतः कृतः। पुष्य भणिय बच्छ भणए तस्थ कारण अस्थि । पडिसेहो व अणुरक्षा । वच्छ विसेसीवलम्भो वा । इवादिमा शास्त्रांतरे विस्तरेण निराकृतत्वादिति । अथ हंसोदाहरणव्याख्यामाह-संबसणेण मीहा । परतीच्या होइ खीरमुदगम्मि । हंसो मोत्तण जलं आवियइ पयं तह सुसीसो' । दुग्घे जलं च मिश्रयित्वाभामने व्यवस्थाप्य कोपि हंसस्य पानार्थमुपनयति । सच सन्मन्ये चञ्चु प्रक्षिपति । तस्य च निहा स्वभावत एवाम्ला भवति । तेम जिह्वाया अम्लत्वेन हेतुभूतेनोदकमध्यमतं दुग्धं वित्तुलित्वातविका(१) विदुरूपा बुख़ुदा भवन्तीत्यर्थः । सतश्च जलं मुक्त्वा तद् बुदबुदीभूतं दुग्धमापिबति हंसः । तथा सुशियोऽषि मुरोजेलस्थानीयान् दोषान्परित्यज्य दुग्धस्थानीयान् गुणान् गृहातीव्यर्थः । मच महिषोदाहरणं विवृण्वन्नाह सयमवि न पियइ महिसो न य ज्जहं पियइ लोडियं उदयं । विग्गह विग्रहाद्वि तहा अथक्क पुच्च्यहि य कुसीसो॥ स्वयूथेन समं वनमहिषो जलाशये क्वचिद् गत्या मध्ये च प्रविश्योद्वर्तनपरावर्तनादिभिस्तथा तज्जलमालोडयति, यथा कलुषितं सन्न स्वयं पिबति नापि तथं । एवं कुशिष्योपि व्याख्यानमण्डलि. कामुपविष्टो मुरुणाऽन्येन शिष्येण सह वा विग्रहं कलहं करोति विकथाप्रबन्ध वा कश्चिन्यलयति । सम्बद्धासम्बद्धरूपाभिरववरतमुपर्युपरिपृच्छाभिश्च तथा कथञ्चिद् व्याख्यानमालोडअति । यथा नात्मनः किषिपर्यनस्पति । नापि शेषविनेमाकामिति । षोदाहरणमाह . मावि गोपामिवि पिचे सुदिउं तणुनचमेण तंडस्स अकरेह कानुसतो मेने एवं मुसीसोवि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy