________________
सर्गः]
टीकया सहितम्
उचितं गुणं प्रकाशयामास, उपकारकारके प्रत्युपकारः क्रियते इति सतां लक्षणमिति भावः ॥ ३८ ॥ __ अथ भगवतो रूपवर्णनमाह--'मानवा मौलितो वा ३ देवाश्चरणतः पुनः' इति न्याये सत्यपि भगवतो मानवत्वेऽपि तीर्थंकराणां देवत्वमेव कथ्यते ॥
तस्याननेन्दावुपरिस्थितेऽपि,
पादाब्जयोः श्रीरभवन हीना। धत्तां स एव प्रभुतामुदीते,
द्रुह्यन्ति यसिन्न मिथोऽरयोऽपि ॥ ३९॥ ९ तस्य भगवत आननेन्दौ मुखचन्द्रे उपरिस्थितेऽपि पादाब्जयोश्चरणकमलयोः श्रीलक्ष्मीहीना न अभवत् । स एव पुमान् प्रभुतां धत्तां यस्मिन् पुरुषे उदीते सति मिथः परस्परं अरयोऽपि १२ वैरिणोपि न द्रुह्यन्ति न द्रोहं कुर्वतीत्यर्थः, मुखं चन्द्रश्चरणौ कमले, एषां च विरोधः, स च भगवता भग्न इति भावः॥३९॥ दत्तैर्नमद्भिः ककुभामधीशै
थान्द्रैः किरीटैर्निजराजचिद्वैः। पयां प्रभोरगुलयो दशापि,
कान्ता अभूष्यन्त मिषानखानाम् ॥ ४० ॥ १८ दत्तैर्नमद्भिः० प्रभोः श्रीऋषभदेवस्य पद्भ्यां दशाऽपि अङ्गुलयः कान्ता मनोज्ञाः पल्या(?) वा नखानां मिषात् मणिकिरीटैमणिमयैर्मुकुटैरभूष्यन्त अलंकृताः । किंविशिष्टैः किरीटैः ? नमभिः नमस्कारं कुर्वद्भिः। कुकुभामधीशैः दिक्पालैदैत्तैः,२२
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org