________________
सर्गः ]
जैनकुमारसंभवं
वदाचरितः, भर्तुः खामिनः सदृशेऽपि प्रसादे संपत्फलोपलब्धिर्लक्ष्मीफलप्राप्तिः खलु निश्चितं दैववश्या दैवायत्ता स्यात् ॥ ६३॥ यः कोऽपि दधे निशि राजशब्द, दिगन्त देशानियता ययौ सः । दधासि कस्योपरि तिग्मभावं, पान्थैः श्रमार्तैरविरेवमूचे ॥ ६४ ॥ यः ० श्रमार्तेः पान्थैः श्रमाकुलैः पथिकैः रविः सूर्यः एवं ऊचे । एवमिति किं ? यः कोऽपि निशि रात्रौ राजशब्दं दधे धरति स्म, सः इयता दिगंतदेशान् ययौ तर्हि कस्योपरि ९ तिग्मभावं तीव्रत्वं दधासि ॥ ६४ ॥
तोयाशया धावित एष पान्थवातो विमुद्यन् मृगतृष्णिकाभिः । अप्राप्य तोयं क्षरदश्रुपूरे
Jain Education International
३९३.
रुत्थापयत्यम्बु किलोपरेऽपि ॥ ६५ ॥
;
तोया० एष पान्थव्रातः पथिकसमूहस्तोयाशया जलस्येच्छया १५ धावितः सन् तोयं जलं अप्राप्य क्षरदश्रुपूरैः किल इति सत्ये ऊषरेsपि अंबु उत्थापयति, ऊषरे स्थानेऽपि जलप्रकटं करोति, किं कुर्वन् ? पान्थत्रातं मृगतृष्णिकाभिः विमुह्यन् ॥ ६५ ॥ अमी निमीलन्नयना विमुक्तबाह्यभ्रमा मौनजुषः शकुन्ताः । श्रयन्ति सान्द्रद्रुमपर्णशाला,
अभ्यस्तयोगा इव नीरजाक्षि ॥ ६६ ॥ अमी० हे नीरजाक्षि कमललोचने ! अमी निमीलन्नयनाः २३
For Private & Personal Use Only
१२
१८
२१
www.jainelibrary.org