________________
सर्गः] - जैनकुमारसंभवं ३५५ समुद्रकर्मजीवादिपदार्थान् वेत्तीति अतीन्द्रियार्थवित् 'सबोलोगो लोगो सज्झायवियस्सपञ्चक्खो' इत्यागमात् चार्वाकमतनिराकरणपक्षे तु सा कथंभूता ? आत्मनो जीवस्य परभवस्य ३ खर्गनरकादिरूपस्य प्रसाधनं स्थापनं तेन अतिशोभिते इति परभवप्रसाधनभाः, पुनः कथंभूता सा? सुरामिषनिषेधिनैपुणा, सुरा मदिरा आमिषं पलं तनिषेधिनैपुण्यमस्याः सा, एतेन६ पिब खाद च इत्यादिवचनं निराकृतं । अतीन्द्रियार्थवित् अतिकान्तानि इन्द्रियाणि येन स एवंविधो धर्मार्थकाममोक्षेषु सारं इन्द्रियगृद्धिरसरहितो यो धर्मार्थसूत्रवन्निपुणा ॥६६॥ ९ इति चार्वाकमतं ।
तां प्रवीणहृदयोपवीणय
त्येकतानमनसं पुरः परा । निर्ममे खरवं स्ववल्लकी
दण्डमेव मृदुभास्वरस्वरा ॥ ६७॥ तां० प्रवीणहृदया अपरा स्त्री स्ववल कीदण्डमेव आत्मीयं १५ वीणासत्कमेव दण्डं खरवं कठोरशब्दं निर्ममे चकार, किं कुर्वती ? पुरोऽग्रे एकतानमनसं एकचित्तां सुमङ्गला उपवीणयन्ती वीणया गायन्ती, किंलक्षणा अपरा ! मृदुभाखर-१० खरा, सुकुमारो देदीप्यमानश्च खरो यस्याः सा मृदु० ॥६७।। ।
अन्यया ऋषभदेवसद्गुण.. ग्रामगानपरया रयागता । 'लभ्यते स लघु तामुपासितुं,
किं न किनरवधूः खशिष्यताम् ॥ ६८॥ २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org