SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४४ टीकया सहितम् [दशमः नाथवक्त्रविधुवाकरोंभित स्त्वत्प्रमोदजलधिः सदैधताम् । ३ एवमालपितमालिभिर्वचा, शुश्रुवे श्रुतिमहोत्सवस्तया ॥४७॥ नाथ. हे खामिन् ! तत् त्वत्प्रमोदजलधिः त्वदीयहर्ष ६ समुद्रः सदा एधतां वृद्धिं यातु, किंलक्षणः प्रमोदजलधिः । नाथवऋविधुवाकरोंभितः खामिसत्कमुखचन्द्रस्य वचनकरैः उम्भितः पूरितः आलिभिः सखीभिरेवं आलपितं वचः, तया ९सुमङ्गलया शुश्रुवे श्रुतं, किंरूपं वचः? श्रुतिमहोत्सवः कर्णयोः महोत्सवरूपं ॥ ४७ ॥ वागमिषादथ सुमङ्गला गला यातहनदजसंमदामृता। आदिशद्दशनदीधितिस्फुटी भूतमुज्वलमुखी सखीगणम् ॥४८॥ १५ वाग्० अथानन्तरं सुमङ्गला सखीगणं आदिशत्, किंलक्षणा सुमङ्गला ? वाग्मिषात् गलायातहृन्नदजसंमदामृता गला गतहृदयरूपनदजातहर्षामृता, पुनः किं० उज्वलमुखी, १८ किलक्षणं सखीगणं ? दशनदीधितिस्फुटीभूतं दन्तसत्ककिरणैः प्रकटीभूतं ॥ १८॥ रामणीयकगुणैकवस्तुनो, ___ वस्तुनः सुकरमजेनं जने । भाविविप्लवनिवारणं पुन स्तस्य दुष्करमुशन्ति सूरयः॥४९॥ १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy