________________
३४४
टीकया सहितम् [दशमः नाथवक्त्रविधुवाकरोंभित
स्त्वत्प्रमोदजलधिः सदैधताम् । ३ एवमालपितमालिभिर्वचा,
शुश्रुवे श्रुतिमहोत्सवस्तया ॥४७॥ नाथ. हे खामिन् ! तत् त्वत्प्रमोदजलधिः त्वदीयहर्ष ६ समुद्रः सदा एधतां वृद्धिं यातु, किंलक्षणः प्रमोदजलधिः । नाथवऋविधुवाकरोंभितः खामिसत्कमुखचन्द्रस्य वचनकरैः
उम्भितः पूरितः आलिभिः सखीभिरेवं आलपितं वचः, तया ९सुमङ्गलया शुश्रुवे श्रुतं, किंरूपं वचः? श्रुतिमहोत्सवः कर्णयोः महोत्सवरूपं ॥ ४७ ॥
वागमिषादथ सुमङ्गला गला
यातहनदजसंमदामृता। आदिशद्दशनदीधितिस्फुटी
भूतमुज्वलमुखी सखीगणम् ॥४८॥ १५ वाग्० अथानन्तरं सुमङ्गला सखीगणं आदिशत्, किंलक्षणा सुमङ्गला ? वाग्मिषात् गलायातहृन्नदजसंमदामृता गला
गतहृदयरूपनदजातहर्षामृता, पुनः किं० उज्वलमुखी, १८ किलक्षणं सखीगणं ? दशनदीधितिस्फुटीभूतं दन्तसत्ककिरणैः प्रकटीभूतं ॥ १८॥
रामणीयकगुणैकवस्तुनो, ___ वस्तुनः सुकरमजेनं जने । भाविविप्लवनिवारणं पुन
स्तस्य दुष्करमुशन्ति सूरयः॥४९॥
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org