________________
३४२
टीकया सहितम्
[ दशमः
द्वयाभयोः एकमेव मूलं च यत्कमलद्वयं च तत्सदृशयोः, किंलक्षणाः सखीकराः ? हेमहंसललनागरुच्छ्रियः हेमहंसललनाः ३ सुवर्णहंस्यस्ता सांगरुतः पक्षीः तद्वत् श्रीः शोभा येषान्ते हेम० ॥ ४१ ॥
पाणिपूरपरिमर्द मर्दना - हेतुमप्यपगतश्रमत्वतः । सालिपालिमरुणन तन्मनोरङ्गभङ्गभयतोऽतिवत्सला ॥ ४२ ॥
पाणि० सा सुमङ्गला तन्मनोरंगभङ्गभयतः सालिपालि सखीगणं पाणिपूरपरिमर्द मर्द्दनं अरुणत् न रुणद्धि स्म, रुधिधातोर्द्विकर्मकत्वात् इदं रूपं, किंविशिष्टं पाणिपूरपरिमर्द१२ अर्दनाहेतुं पीडाकरमपि ॥ ४२ ॥ स्वमवीक्षणमुखामुषाभरे, भर्तृवेश्मगतिहेतुदां कथाम् । तासु सासनगतासु विस्तृत
श्रोत्रपात्रपरमामृतं व्यधात् ॥ ४३ ॥
९
१५
स्वप्न० सा सुमङ्गला आसनगतासु तासु सखीषु उषाभरे १८ रात्रिमध्यभागे खमवीक्षणमुखां स्वप्नावलोकनप्रमुखां भर्तृवेश्मगतिहेतुदां प्रियगृहे गमनकारणदायिनीं कथां विस्तृत श्रोत्रपात्रे विस्तीर्ण कर्णरूपपात्रेषु परमामृतसमानां व्यधात् कृतवती ॥४३॥ तोषविस्मयभयः सखीमुखादुध कलकलः स कथन |
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org