________________
सर्गः ]
टीकया सहितम्
३२७
सहस्रकं जिह्वासहस्रं अधिरोप्य बिभर्चि, सोऽपि शेषनागः तव अखिलान् समस्तान् गुणान् वक्तं न अलं न समर्थः, मादृशो मत्सदृशः अबलाजनः किं पुनः ॥ 8 ॥
घीधनोचितभवद्गुणस्तवाद्वारकेsपि निजजाब्वचिन्तने । उच्यते किमपि नाथ यन्मया, भक्तितन्मयतयाऽवधार्यताम् ॥ ५ ॥
घी० हे नाथ ! यन्मया निजजाड्यचिंतने आत्मीय मूर्खत्वचिन्तने धीधनोचितभवद्गुणस्तवात् विद्वज्जनयोग्यत्वदीयगुण - ९ स्तवात् वारकेऽपि सति किमपि उच्यते कथ्यते, तत् भक्तितन्मयतया अवधार्यतां ज्ञायतां ॥ ५ ॥
स्वादुतां मृदुलतामुदारतां, सर्वभावपटुतामकूटताम् ।
शंसितुं तव गिरः समं विधिः, किं व्यधान्न रसनागणं मम ॥ ६ ॥
किन्तु ते हृदि गभीरतागुणं, शिक्षितुं वसति दुग्धसागरः ।
खादु० ० हे नाथ ! विधिर्विधाता तव गिरो वाण्यः स्वादुतां सुखादुत्वं मृदुलतां सौकुमार्यत्वं, उदारतां औदार्यं सर्वभाव - पटुतां सर्वभावेषु पठिष्ठतां, अकूटतां सत्यतां, समं समकालं, १८ शंसितुं स्तोतुं मम रसनागणं, जिह्वासमूहं किं न व्यवात् न अकरोत् ॥ ६ ॥
Jain Education International
१२
For Private & Personal Use Only
१५
२२
www.jainelibrary.org