________________
३ साधु युक्तमधत्त ॥ ६ ॥
२०४
टीका सहितम्
[ षष्ठः
"
कुमुहती रोहिण्योः श्रियं च अन्यत्, तेजो, ददाना सती क्षणदा क्षणं उत्सवं ददातीति क्षणदा, पक्षे रात्रिरिति नाम
हरिद्रयेयं यदभिन्ननामा, बभूव गौर्येव निशा ततः प्राक् । संतापयन्ती तु सतीरनाथा
स्तच्छापदग्धाऽजनि कालकाया ॥ ७ ॥
""
हरि० यत् यस्मात् कारणात् इयं निशा रात्रिः हरिद्रया सह ९ अभिन्ननामा सदृशनामा वर्त्तते, यतो “ नाममालायां हरिद्रा कांचनी पीता निशाख्या वरवर्णिनी", इत्यादि । तत् तस्मात् कारणात् । प्राक् पूर्वं गौर्येव गौरवर्णा एव बभूव इति ज्ञायते । १२ तु पुनः । अनाथाः सतीः संतापयन्ती सती तच्छापदस्या कालकाया कृष्ण देहाऽजनि ॥ ७ ॥ किं योगिनीयं धृतनीलकन्था, तमस्विनी तारकशङ्खभूषा । वर्णव्यवस्थामवधूय सर्वा
१५
मभेदवादं जगतस्ततान ॥ ८ ॥
किं० इयं तमखिनी किं योगिनी वर्त्तते किंलक्षणा तमखिनी ? धृतनीलकन्था । पुनः किंलक्षणा तमखिनी ? तारकशङ्खभूषा तारका एव शंख सत्काभरणानि यस्याः सा तारक - २१ कशङ्खभूषा । या जगतो विश्वस्य सर्वां वर्णव्यवस्थां वर्णानां ब्राह्मणादीनां श्वेतकृष्णादीनां वा व्यवस्थामवधूय अभेदवादं २३ एकाकारत्वं विस्तारयामास ॥ ८ ॥
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org