________________
१७६
जैनकुमारसंभवं [पञ्चमः पाणिः, वल्लनावसरे भोजनावसरे पाणिगृहीत्योः पत्योः वक्रे मुखे संगमितो मेलितः पाणिः हस्तो येन स, एवंविधः सन् ३ अराजत शोभितः, उत्प्रेक्ष्यते-सोमतामरसयोश्चन्द्रकमलयो
र्जातिविरोधं निहन्तुं विनाशयितुं जातयत्नः कृतोपक्रम इव । एतावता पत्न्योः मुखचन्द्रः प्रभोर्हस्तकमलमितिभावः ॥२८॥
भक्ष्यमादतुरिमे पतिपाणि__ स्पर्शपोषितरसं मुदिते यत् । तजनेन युवतीजनवृत्तेः,
पुंस्यवस्थितिरिति प्रतिपेदे ॥ २९॥ भक्ष्य० इमे सुमङ्गलासुनन्दे मुदिते हर्षिते सत्यौ पतिपाणिस्पर्शपोषितरसं पतिपाणिर्भर्तृहस्तस्पर्शेन पोषितरसं यद्भक्ष्य १२ आदतुः भुञ्जते स्म, तत् तस्मात् कारणात् , जनेन लोकेन इति प्रतिपेदे प्रतिपन्नं आहतम् ? इतीति किम् ? युवती
जनवृत्तेः स्त्रीजनस्य वृत्तनिर्वाहस्य पुंसि पुरुषे अवस्थितिः अवस्थानं १५ज्ञेयं, स्त्रीणां पुरुषान्निर्वाह इति भावः ॥ २९ ॥
पाणिना प्रभुरथ प्रणयिन्यो
यत्तदा किमपि भक्ष्यमभुंक्त । १८ प्राभवेऽपि नृषु यौषिदधीनं,
__ भोजनं तदिति को न जगाद ॥३०॥
पाणि० अथानन्तरं प्रभुः प्रणयिन्योः पन्योः पाणिना २१ हस्तेन तदा तस्मिन्नवसरे यत्किमपि भक्ष्यं अभुंक्त । तत्
तस्मात् कारणात् इति को न जगाद अपितु सर्वः कोपि २३ जगौ । इतीति किम् ? नृषु पुरुषेषु प्राभवेपि प्रभुत्वेपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org