SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२ जैनकुमारसंभवं [चतुर्थः उत्प्रेक्ष्यते-आद्यस्य हरेः सौधर्मेन्द्रस्य इतिवदुक्तिं चाटुवचनं प्रमाणयन्निव प्रमाणं कुर्वन्निव । इतीति किम् ? हे वृषभध्वज ३ त्वया ईशानविभोरीशानेन्द्रस्य आसनं सदासनं पवित्र्यते पवित्रीक्रियते, ममासनं मनागपि स्तोकमपि किं नो पवित्र्यते, ईशानेन्द्रस्य वाहने वृषभः, भगवानपि वृषभध्वज इति ६ भावः ॥ ३६॥ शरद्घनः कांचनदण्डपाण्डुरा तपत्रदंभात्तडिता कृताश्रयः । जनैरदानेति जुगुप्सितो जिनं, न्यसेवताध्येतुमुदारतामिव ॥ ३७॥ शर० कांचनदण्डपाण्डुरातपत्रदंभात् कांचनस्य दण्डो १२ यस्य तत् काञ्चनदण्डं, एवंविधं पाण्डुरातपत्रं श्वेतच्छत्रं तस्य दम्भात् तडिता विद्युता कृताश्रयः सन् शरद्घनः शरत्कालमेघः यं भगवन्तं न्यसेवत, सेवते स्म । सुवर्णवणे विद्युत्सदृशः छत्र १५च मेघसदृशमिति । किं कर्तुम् ? उत्प्रेक्ष्यते-उदारतां औदार्य गुणमध्येतुं शिक्षितमिव । किंलक्षणः शरद्घनः ? जनैलोंकैरदाता कृपण इति जुगुप्सितो निंदितः गर्हितः 'गर्जति शरदि न १८वर्षति' इति वाक्यात् ॥ ३७॥ विहाय नूनं शशिनं कलंकिनं, प्रकीर्णकच्छमधरः करोत्करः। शुचिं बभाजोभयतस्तदाननं, - विधुं विधाय प्रणतिं मुहुर्मुहुः ॥ ३८ ॥ २३ विहा० नूनं निश्चितं कलंकिनं कलंकयुक्तं शशिनं चन्द्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy