________________
१२६
१२
जैनकुमारसंभवं
इभो न भीतोऽप्यशकत्पलायितुं, प्रकोपनः सोऽपि न तं च धर्षितुम् ॥ ५ ॥
३
अमी० अन्य वाहनं अन्यस्य देवस्य वाहनं इभो हस्ती कस्यचिद्देवस्य युग्यं यानभूतं हरिं सिंहं निरीक्ष्य दृष्ट्वा भीतोऽपि पलायितुं नाशकत्, न शक्तः । सोऽपि सिंहोऽपि प्रकोपन ६ इर्ष्यालुः सन् तं इथं हस्तिनं धर्षितुं न अशकत् । केषु सत्सु ? अमीषु देवेषु नीरंध्रचरेषु निश्छिद्रं यथा भवति तथा चरेषु चलत्सु सत्सु | तिलोऽपि पतितो यत्र नाधो याति ९ तन्नीरंभ्रम् ॥ ५ ॥
૩૩
महातनुः स्थूलशिरो विलोहिते
क्षणः परस्यासन कासरः पुरः । पलाययन् वाहनवाजिनो व्यधातुरंगिणां प्राजनविश्रमं क्षणम् ॥ ६ ॥ महा० परस्यान्यस्य देवस्यासनसक्तकासरो महिषः तुरं१५ गिणां अश्ववाराणां क्षणं प्राजनविश्रमं तर्जनकविश्रामं व्यधात् । किंलक्षणः कासरः ? महातनुः महाशरीरः, स्थूलशिरो बृहनमस्तकः, विलोहितेक्षणः आरक्तलोचनः । किं कुर्वन् कासरः ? १८ वाहन वाजिनो वाहनीभूतान् वाजिनस्तुरगान् पलाययन् । पूर्ववृत्ते नीरंध्रचरत्वं प्रोक्तं, अत्र तु पलायनं इत्थं वचनविरोधः स्यात् परं मार्गे चलतां कापि असंकीर्णता भवति ततो न २१ विरोधः ॥ ६ ॥
"
प्रभोर्विवाहाय रयाद्यियासतां, वितेनिरे प्रत्युत सादिनां श्रमम् ।
[ चतुर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org