________________
२४
जैनकुमारसंभवं [चतुर्थः ॥ अथ चतुर्थः सर्गः॥ अथात्र पाणिग्रहणक्षणे प्रति
क्षणं समेते सुरमण्डलेऽखिले। इलातलयातिथितामिवागता
ममस्त सौधर्मदिवं दिवःपतिः ॥१॥ ६ अथा० अथानन्तरं दिवःपतिरिन्द्रः सौधर्मदिवं इलातलस्य पृथ्वीमंडलतलस्य अतिथितां प्राघूर्णतामिवागतां अमंस्त मन्यते स्म । क सति ? अत्र अस्मिन् पाणिग्रहणक्षणे विवाहा९ वसरे अखिले सुरमण्डले देवसमूहे प्रतिक्षणं क्षणं क्षणं प्रति समेते समागते सति ॥ १ ॥
नवापि वैमानिकनाकिनायका,
अधस्त्यलोकाधिभुवश्च विंशिनः । शशी रविय॑न्तरवासिवासवा,
द्विकाधिका त्रिंशदुपागमनिह ॥२॥ १५ नवा० एकस्य पूर्वमागतत्वात् शेषा नवापि वैमानिक
नायका इन्द्राः, च अन्यत् , विंशिनः विंशतिर्मानमेषामिति 'विंशतिनः डिन' ( ) इति सूत्रेण डिनप्रत्ययः इन १८ 'स्युः विंशते स्तेडिते' ( ) अनेन तिलोपः 'डिः' ( )
इत्यंतखरादेरन्त्यस्वरलोपे विशिन् इति । विंशतिसंख्या अधस्त्यलोकाधिभुवः पाताललोकस्य स्वामिनः; शशी चन्द्रः, रविः सूर्यः, व्यन्तरवासिवासवा व्यन्तरेन्द्रा द्विकाधिका त्रिंशत् २२ द्वात्रिंशत् इह मण्डपे उपागमन् आगताः ॥ २ ॥
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org