SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२८ श्रीमद्रराजचन्द्रजैनशास्त्रमालायाम् । पापं वा येन भावेनास्रवति यस्य जीवस्य यदि से भावो भवति स जीवस्तदा तेन परचरित इति प्ररूप्यते । ततः परचरितप्रवृत्तिर्बन्धमार्ग एव, न मोक्षमार्गः ॥१५॥ स्वचरितप्रवृत्तस्वरूपाख्यानमेतत् ; जो सव्वसंगमुक्को णण्णमणो अप्पर्ण सहावेण । जाणदि पस्सदि णियद सो सगचरियं चरदि जीवो ॥१५॥ ___ यः सर्वसङ्गमुक्तः अनन्यमनाः आत्मानं स्वभावेन । ___ जानाति पश्यति नियतं सः स्वकचरितं चरति जीवः ॥१५८॥ यः खलु निरुपरागोपयोगत्वात्सर्वसङ्गमुक्तः, परद्रव्यव्यावृत्तोपयोगत्वादनन्यमनाः आत्मानं स्वभावेन ज्ञानदर्शनरूपेण जानति, पश्यति, नियतमवस्थितत्वेन । स खलु च्च्युतो भूत्वा तं पूर्वोक्तं सास्रवभावं करोति तदा स जीवस्तेन भावेन शुद्धात्मानुभूत्याचरणलक्षणस्वचरित्राद्धृष्टः सन् परचरित्रो भवतीति जिनाः प्ररूपयंति । ततः स्थितं सास्रवभावेन मोक्षो न भवतीति ॥ १५७ ॥ एवं विशुद्धज्ञानदर्शनस्वभावाच्छुद्धात्मतत्त्वसम्यकश्रद्धानज्ञानानुभूतिरूपनिश्चयमोक्षमार्गविलक्षणस्य परसमयस्य विशेषविवरणमुख्यत्वेन गाथाद्वयं गतं । अथ स्वचरितप्रवृत्तपुरुषस्वरूपं विशेषेण कथयति;-"जो" इत्यादि पदखंडनारूपेण व्याख्यानं क्रियते-सो सः कर्ता सगचरियं चरदि निजशुद्धात्मसंवित्यनुचरणरूपं परमागममाषया वीतरागपरमसामायिकसंज्ञं स्वचरितं चरति अनुभवति । स कः । जीवो जीवः । कथंभूतः । जो सव्वसंगमुको यः सर्वसंगमुक्तः जगत्त्रयकालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च कृत्वा समस्तबाझाभ्यंतरपरिग्रहेण मुक्तो रहितः शून्योपि निस्संगपरमात्मभावनोत्पन्नसुंदरानंदस्यंदिपरमानंदैकलक्षणसुखसुधारसास्वादेन पूर्णकलशवत्सर्वात्मप्रदेशेषु भरितावस्थः । पुनरपि किंविशिष्टः ? अणण्णमणो अनन्यमनाः कपोतलेश्याप्रभृतिदृष्टश्रुतानुभूतभोगाकांक्षादिसमस्तपरभावोत्पन्नविवा पापरूप कर्म आस्रव होते हैं उनका नाम भाव आस्रव है, जिस जीवके जिस समय ये अशुद्धोपयोग भाव होते हैं उस काल वह जीव उन अशुद्धोपयोग भावोंसे परद्रव्यका आचरणवाला होता है । इस कारण यह बात सिद्ध हुई कि परद्रव्यके आचरणकी प्रवृत्तिरूप परसमय बंधका मार्ग है, मोक्षमार्ग नहीं है। यह अर्हदेवकथित व्याख्यान जानो ॥ १५७ ॥ आगे स्वसमयमें विचरने वाले पुरुषका स्वरूप विशेषतासे दिखाया है;-[ यः ] जो सम्यग्दृष्टी जीव [ स्वभावेन ] अपने शुद्धभावसे [ आत्मानं ] शुद्ध जीवको [ नियतं ] निश्चय करके [ जानाति ] जानता है और [ पश्यति ] देखता है [ स: ] वह [ जीवः ] जीव [ सर्वसङ्गमुक्तः ] अन्तरंग बहिरंग परिप्रहसे रहित [अनन्यमनाः सन् ] १ यदा काले. २ तदा तस्य जीवस्य पुण्यपापमयः. ३ यः खलु पुरुषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy