SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायः । २२७ मादधाति स स्वकचरित्रभ्रष्टः परचरित्रचर इति उपगीयते । यतो हि स्वद्रव्ये शुद्धोपयोगवृत्तिः स्वचरितं । परद्रव्ये सोपरागोपयोगपत्तिः परचरितमिति ॥ १५६ ॥ परचरितप्रवृत्तेर्बन्धहेतुत्वेन मोक्षमार्गत्वनिषेधनमेतत् ; आसवदि जेण पुण्ण पावं वा अप्पणोध भावेण । सो तेण परचरित्तो हवदिति जिणा परूवति ॥१५७॥ आस्रवति येन पुण्यं पापं वात्मनोऽथ भावेन । . स तेन परचरित्रः भवतीति जिनाः प्ररूपयन्ति ॥१५७॥ इह किल शुभोपरक्तो भावः पुण्यास्रवः । अशुभोपरक्तः पापास्रव इति । तत्र पुण्यं रिणतनिजशुद्धात्मद्रव्यात्परिभ्रष्टो भूत्वा निर्मलात्मतत्त्वविपरीतेन रागभावेन परिणम्य शुभाशुभपरद्रव्योपेक्षालक्षणाच्छुद्धोपयोगाद्विपरीतः समस्तपरद्रव्येषु शुभमशुभं वा भावं करोति स ज्ञानानंदैकस्वभावात्मा तत्त्वानुचरणलक्षणात्स्वकीयचारित्रादुभ्रष्टः सन् स्वसंवित्यनुष्ठानविलक्षणपरचरित्रचरो भवतीति सूत्राभिप्रायः ।। १५६ ॥ अथ परचरित्रपरिणतपुरुषस्य बंधं दृष्ट्वा मोक्षं निषेधयति । अथवा पूर्वोक्तमेव परसमयस्वरूपं वृद्धमतसंवादेन दृढयति;-आसवदि जेण पुण्णं पावं वा आस्रवति येन पुण्यं पापं बा येन निराश्रवपरमात्मतत्त्वविपरीतेन सम्यगास्रवति । किं ? पुण्यं पापं वा । येन केन ? भावेन परिणामेन । कस्य भावेन ? अप्पणो आत्मनः अथ अहो सो तेण परचरित्तो हवदित्ति जिणा परुति स जीवो यदि निरास्रवपरमात्मस्वभावाहै । भावार्थ-जो कोई पुरुष मोहकर्मके विपाकके वशीभूत होनेसे रागरूप परिणामोंसे अशुद्धोपयोगी होता है, विकल्पी होकर परमें शुभाशुभ भावोंको करता है सो स्वरूपाचरणसे भ्रष्ट होकर परवस्तुका आचरण करता हुआ परसमयी है ऐसा महन्त पुरुषोंने कहा है । आगममें प्रसिद्ध है कि आत्मीकभावोंमें शुद्धोपयोगकी प्रवृत्ति होना सो स्वसमय है और परद्रव्यमें अशुद्धोपयोगकी प्रवृत्ति होना सो परसमय है। यह अध्यात्मरसके आस्वादी पुरुषोंका विलास है ॥ १५६ ॥ आगे जो पुरुष परसमयमें प्रवर्तित होता है उसके बन्धका कारण है और मोक्षमार्गका निषेध है ऐसा कथन करते हैं;-[ येन ] जिस [ भावेन ] अशुद्धोपयोगरूप परिणामसे [ आत्मनः ] संसारी जीवके [ पुण्यं ] शुभ [ अथवा ] तथा [ पापं ] अशुभरूप कर्मवर्गणाका [ आस्रवति ] आस्रव होता है [ सः ] वह आत्मा [ तेन ] उस अशुद्धभावसे [ परचरित्रः ] परसमयका आचरण करनेवाला [ भवति ] होता है [ इति ] इस प्रकार [ जिनाः ] सर्वज्ञदेव [ प्ररूपयंति ] कहते हैं । भावार्थ-निश्चयसे इस लोकमें शुभोपयोगरूपभाव पुण्यके आस्रवका कारण है और अशुभोपयोगरूपभाव पापास्रवका कारण है सो जिन भावोंसे पुण्यरूप १ व्यवहारदर्शनशानचारित्राचरकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy