SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायः । २०९ वृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशादिभेदावहिरङ्ग प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गाध्यानभेदादन्तरङ्गश्च बहुविधैर्यश्चेष्टते स खलु बहूनां कर्मणां निर्जरणं करोति । तदत्र कर्मवीर्यशातनसमर्थो बहिरङ्गान्तरङ्गतपोभिहितः शुद्धोपयोगो भावनिजरा । तदनुभावनीरसीभूतानामेकदेशसंक्षयः समुपात्तकर्मपुद्गलानां द्रव्यनिर्जरेति ॥१४४॥ मुख्यनिर्जराकारणोपन्यासोऽयम् - जो संवरेण जुत्तो अप्पट्ठपसाधगो हि अप्पाणं । मुणिऊण झादि णियदं णाणं सो संधुणोदि कम्मरयं ॥१४५॥ यः संवरेण युक्तः आत्मार्थप्रसाधको यात्मानं । ज्ञात्वा ध्यायति नियतं ज्ञानं स संधुनोति कमरजः ॥१४५।। संवरयोगाभ्यां युक्तः निर्मलात्मानुभूतिबलेन शुभाशुभपरिणामनिरोधः संवरः, निर्विकल्पलक्षणध्यानशब्दवाच्यशुद्धोपयोगो योगस्ताभ्यां युक्तः तवेहिं जो चेढदे बहुविहेहिं तयोभिर्यश्चेष्टते बहुविधैः अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्त शय्यासनकायक्लेशभेदेन शुद्धात्मानुभूतिसहकारिकारणैर्बहिरंगषड्विधैस्तथैव प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानभेदेन सहजशुद्धस्वस्वरूपप्रतपनलक्षणैरभ्यंतरषडविधैश्च तपोभिर्वर्तते यः कम्माणं णिजरणं बहुगाणं कुणदि सो णियदं कर्मणां निर्जरणं बहुकानां करोति स पुरुष: नियतं निश्चितमिति । अत्र द्वादशविधतपसा वृद्धिं गतो वीतरागपरमानंदैकलझणः कर्मशक्तिनिर्मूलनसमर्थः शुद्धोपयोगो भावनिर्जरा तस्य शुद्धोपयोगस्य सामर्थ्यन नीरसीभूतानां पूर्वोपार्जितकर्मपुद्गलानां संवरपूर्वकभावेनैकदेशसंक्षयो द्रव्यनिर्जरेति सूत्रार्थः ॥१४४॥ अथात्मध्यानं मुख्यवृत्त्या निर्जराकारणमितिप्रकटयति;-जो संवरेण जुत्तो यः संवरेण युक्तः यः कर्ता शुभाशुभरागाद्यास्रवनिरोधलक्षण[ सः ] वह पुरुष [ नियतं ] निश्चयसे [ बहुकानां ] वहुत-से [ कर्मणां ] कर्मोकी [ निर्जरणं ] निर्जरी [करोति ] करता है । भावार्थ-जो पुरुष संवर और शुद्धोपयोगसे संयुक्त, तथा अनशन, अवमौदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन और कायक्लेश इन छह प्रकारके बहिरंग तप तथा प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय व्युत्सर्ग और ध्यान इन छ: प्रकारके अंतरंग तप सहित है वह बहुतसे कर्मोंकी निर्जरा करता है। इससे यह भी सिद्ध हुआ कि अनेक कर्मोंकी शक्तियोंके गालने को समर्थ द्वादश प्रकारके तपोंसे बढ़ा हुआ शुद्धोपयोग ही भावनिर्जरा है । और भावनिर्जराके अनुसार नीरस होकर पूर्व में बंधे हुये कर्मों का एकदेश खिर जाना द्रव्यनिर्जरा है ॥ १४४ ॥ आगे निर्जराका कारण विशेषताके साथ दिखाते हैं;-[ यः ) जो पुरुष १ कर्म अपना रस देकर खिर जाये, उसको निर्जरा कहते हैं । २७ पञ्चा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy