SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पश्चास्तिकायः । यस्मात्कर्मणः फलं विषयः स्पशैर्भुज्यते नियतं । जीवन सुखं दुःखं तस्मात्कर्माणि मूर्त्तानि ॥ १३३ ॥ यतो हि कर्मणां फलभूतः सुखदुःखहेतुविषयो मूर्ती मूर्तैरिन्द्रियैर्जीवेन नियतं भुज्यते । ततः कर्मणां मूर्तत्वमनुमीयते । तथाहि मूर्तं कर्म मूर्त संबंधेनानुभूयमानं मूर्तफलत्वादाख' विषवदिति ॥ १३३॥ मूर्तकर्मणोरमूर्तकर्मणोश्च बंधप्रकारसूचनेयम् ;मुतो फासदि मुत्तं मुत्तो मुत्तेण बंधमणुहवदि । जीवो मुत्तिविरहिदो गाहदि ते तेहिं उग्गहदि ॥ १३४॥ सकाशाद्भिन्नस्य हेयरूपस्य द्रव्यभावपुण्यपापद्वयस्य व्याख्यानेनैकसूत्रेण द्वितीयस्थलं गतं । अथ कर्मणां मूर्तत्वं व्यवस्थापयति ;:- जह्मा यस्मात्कारणात् कम्मस्स फलं उदद्यागतकर्मणः फलं । तत्कथंभूतं ? विसयं मूर्तपंचेन्द्रियविषयरूपं भुंजदे भुज्यते नियदं निश्चितं । केन ? कर्तृभूतेन । जीवेन विषयाती तपरमात्मभावनोत्पन्नसुखामृतरसास्वादच्युतेन जीवेन । कैः ? करणभूतैः । फासेहिं स्पर्शनेन्द्रियादिरहितामूर्तशुद्धात्मतत्वविपरीतैः स्पर्शनादिमूर्तेन्द्रियैः । पुनरपि कथंभूतं तत्पंचेन्द्रियविषयरूपं कर्मफलं ? सुहदुक्खं मुखदुःखं यद्यपि शुद्धनिश्चयेनामूर्तं तथापि अशुद्ध निश्चयेन पारमार्थिकामूर्त परमाह्लादैकलक्षणनिश्चयसुखा द्विपरीतत्वाद्धर्षविषादरूपं मूर्तं सुखदुःखं । तह्मा मुत्ताणि कम्माणि यस्मात्पूर्वोक्तप्रकारेण स्पर्शादिमूर्त पंचेन्द्रियरूपं मूर्तेन्द्रियैर्मु - ज्यते, स्वयं च मूर्तं सुखदुःखादिरूपं कर्म कार्यं दृश्यते, तस्मात्कारणसदृशं कार्यं भवतीति मत्त्वा कार्यानुमानेन ज्ञायते मूर्तानि कर्माणि इति सूत्रार्थः ।। १३३ ।। एवं नैयायिकमताश्रितशिष्यसंबोधनार्थं नयविभागेन पुण्यपापद्वयस्य मूर्तत्वसमर्थनरूपेणैकसूत्रेण तृतीयस्थलं गतं । अथ हैं; - [ यस्मात् ] जिस कारणसे [ कर्मणः ] ज्ञानावरणादि अष्ट कर्मोंका [ सुखं दुःखं | सुखदुःखरूप [ फलं ] रस जो कि [ विषयः ] सुखदुःखका उपजानेवाला इष्ट-अनिष्टरूप मूर्त्तपदार्थ वह [ स्पर्शे ] मूर्तीक इन्द्रियोंसे [ नियतं ] निश्चयसे [ जीवेन ] आत्माद्वारा [ भुज्यते ] भोगा जाता है [ तस्मात् ] इस कारण [ कर्माणि ] ज्ञानावरणादि कर्म [ मूर्त्तानि ] मूर्तीक हैं । भावार्थकर्मों का फल इष्ट अनिष्ट पदार्थ है सो मूर्तीक है, इसीसे मूर्तीक स्पर्शादि इन्द्रियोंसे जीव भोगता है । इसलिये यह बात सिद्ध हुई कि कर्म मूर्तीक हैं अर्थात् ऐसा अनुमान होता है, क्योंकि जिसका फल मूर्तीक होता है उसका कारण भी मूर्तीक होता है, अतः कर्म मूर्तीक हैं। मूर्तीक कर्मके संबंधसे ही मूर्त्तफल अनुभवन किया जाता है । जैसे चूहेका विष मूर्तीक है अतः मूर्तीक शरीरसे ही अनुभवन किया जाता है ॥ १३३ ॥ आगे मूर्तीक और अमूर्तीिक जीवका बंध किस प्रकार होता है, यह सूचनामात्र कथन १ मूषकविषयत् । Jain Education International १९७ For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy