SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८० श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । शरसगंधवर्णशब्दानां परिच्छेत्तारः पञ्चेन्द्रिया अमनस्काः । केचित्तु नोइन्द्रियावरणस्यापि क्षयोपशमात् समनस्काश्च भवन्ति । तत्र देवमनुष्यनारकाः समनस्का एव, तिर्यश्च उभयजातीया इति ॥११७॥ इन्द्रियमेदेनोक्तानां जीवानां चतुर्गतिसंबंधत्वेनोपसंहारोऽयम् : देवा चउण्णिकाया मणुया पुण कम्मभोगभूमीया । तिरिया बहुप्पयारा णेरड्या पुढविभेयगदा ॥११८॥ देवाश्चतुर्निकायाः मनुजाः पुनः कर्मभोगमूमिजाः ।। तिर्यश्चः बहुप्रकाराः नारकाः पृथिवीभेदगताः ॥ ११८ ।। त्ततः पंचेन्द्रियजीवा भवन्ति तेषु च मध्ये ये तिर्यचस्ते केचन जलचरस्थलचरखचरा बलिनश्च भवन्ति । ते च के ? जलचरमध्ये प्राहसंज्ञाः स्थलचरेष्वष्टापदसंज्ञाः खचरेषु भेरुंडा इति । तद्यथा - निर्दोषिपरमात्मध्यानोत्पन्ननिर्विकारतात्त्विकानंदैकलक्षणसुखविपरीतं यदिन्द्रियसुखं तदासक्तैर्बहिर्मुखजीवैर्यदुपार्जितं पंचेन्द्रियजातिनामकर्म तदुदयं प्राप्य वीर्यांतरायस्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियावरणक्षयोपशमलाभानोइन्द्रियावरणोदये सति केचन शिक्षालापोपदेशनशक्तिविकलाः पंचेन्द्रिया असंज्ञिनो भवन्ति, केचन पुनर्नोइन्द्रियावरणस्यापि क्षयोपशमलाभात्संझिनो भवन्ति तेषु च मध्ये नारकमनुष्यदेवाः संज्ञिन एव, तिर्यचः पंचेन्द्रियाः संज्ञिनोऽसंज्ञिनो भवन्ति, एके. न्द्रियादिचतुरिन्द्रियपर्यंता असंज्ञिन एव । कश्चिदाह-क्षयोपशमविकल्परूपं हि मनो भण्यते तत्तेषामप्यस्तीति कथमसंज्ञिनः ? परिहारमाह - यथा पिपीलिकाया गंधविषये जातिस्वभावेनैवाहारादिसंज्ञारूपं पटुत्वमस्ति न चान्यत्र कार्यकारणव्याप्तिज्ञानविषये अन्येषामप्यसंज्ञिनां तथैव मनः पुनर्जगत्त्रयकालत्रयविषयव्याप्तिज्ञानरूपकेवलज्ञानप्रणीतपरमात्मादितत्त्वानां परोक्षपरिच्छित्तिरूपेण परिच्छेदकत्वात्केवलज्ञानसमानमिति भावार्थः ॥ ११७ ॥ तथैकेन्द्रियादिभेदेनोक्तानां जीवानां चतुर्गतिसंबन्धित्वेनोपसंहारः कथ्यते;-भवनवासिव्यंतरज्योतिष्कवैमानिकभेदेन देवापंचेन्द्रिय [ जीवाः] जीव हैं जो कि [ जलचरस्थलचरखचराः ] जलचर, भूमिचर व आकाशगामी हैं और [ वर्णरसस्पर्शगंधशब्दज्ञाः ] वर्ण, रस, गंध, स्पर्श, शब्द इन पांचों विषयोंके ज्ञाता हैं। तथा [ बलिनः ] अपनी क्षयोपशम शक्तिसे बलवान् हैं । भावार्थ-जब संसारी जीवोंके पंचेन्द्रियोंके आवरणका क्षयोपशम हो तब पांचों विषयके जाननेवाले होते हैं। पंचेन्द्रिय जीव दो प्रकारके हैं-एक संज्ञी, एक असंज्ञी। जिन पंचेन्द्रिय जीवोंके मनावरणका उदय हो वे तो मनरहित असंज्ञी हैं। और जिनके मनआवरणका क्षयोपशम हो वे मनसहित संज्ञी पंचेन्द्रिय जीव होते हैं। अर्थात् तिर्यश्च गति में मनसहित और मनरहित भी होते हैं । इसप्रकार इन्द्रियोंकी अपेक्षा जीवोंकी जातिका भेद कहा ।। ११७ ॥ अब इनहीं पांच जातिके जीवोंका चार गतिसंबंधसे संक्षेप में कथन किया जाता है;-[ देवाः ] देव देवगतिनामा कर्मके उदयसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy