SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पच १६०-१६५] सन्देश रासक धवलिय धवलसंखसंकासिहं, सोहहि सरह तीर संकासिहि । णिम्मलणीरसरिहिं पवहंतिहिँ, __ तड रेहंति विहंगमपंतिहिँ ॥ १६३ ॥ पडिबिंब दरसिज्जई विमलिहि, कद्दमभारु पमुक्किउ सलिलिहिं । सहमि ण कुंजसद्दुसरयागमि, मरमि मरालागमि" णहु तग्गमि ॥ १६४ ॥ झिज्झउ पहिय जलिहि झिझंतिहि, खिज्जउ खज्जोयहिं खजंतिहि । सारस “सरसु रसहिँ किं सारसि, मह" चिर जिण्णदुक्खु किं सारसि ॥ १६५ ॥ 1A पडिल्लेय । 2 A °संकासइ । 3 C तीरि; B वीरु। 4 B संकासइं। 5C रेहं विहगं पंतिहि। 6 C पडबिंब। 7 B दरिसिजइ। 8 B कद्दमु। 9C पमुक्कउ। 10 A °सद्द । 11 B मुरालागमि । 12 B तग्गागमि । 13 A खज्जोइहिं । 14 C सारसरसु; B सारसु फरसु । 15 A मइ; B मम। 16 C 'दुक्ख; B दुक्खं जिन्न । mammmmmmmmmmmmmmmmmmmmmmmmmmmmm [टिप्पनकरूपा व्याख्या] [१६३] धवलितसंष(शंख)सङ्काशैः सरसां तटाः शोभन्ते । निर्मलनीरसरसा तटा विहङ्गमपङ्क्तिभिरुपविशद्भिः शोभन्ते ॥ १६३ ॥ [१६४] प्रतिबिम्बोदयो निर्मलो दृश्यते । सलिलैः पानीयैः कर्दमभारत प्रमुकितः (मुक्तः)। शरदागमे कुआनां पक्षिणां शब्दो न श्रूयते । तस्यागमे कमलमृणाला अपि गताः ॥ १६४॥ [१६५] सारसाः सरसं रसन्ति । तदा मयोक्तम्-हे सारसि! मम चिरजीर्णदुःखं किं सारयसि ? केषु सत्सु, जलेषु क्षयत्सु खद्योतेषु द्योतत्सु ॥ १६५ ॥ * [अवचूरिका] KKRK [१६३] धवलितधवलशङ्कसंकाशैः सदृक्षैः सरकाशैः सरसां तटाः शोभन्ते । निर्मलनीरसरसा तटा विहामपतिभिः प्रविशतिः शोभन्ते ॥ [१४] सलिलैर्विमलैः प्रतिबिम्बं दृश्यते । कर्दममारश्च मुकः। क्रौञ्चशब्द न सहामि । मरालीगमेऽगमे च मरामि ॥ [१५] सारसाः सरसं रसन्ति । तदा मयोक्तं-हे सारसि ! मम जीर्णदुर कि भार. यसि । केषु सस्सु!-जलेषु क्षयरसु ससु, सनोतेषु मोतस्सु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy