SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [रतीय प्रक्रम गय विदरवि' वलाहय गयणिहि, मणहर रिक्ख पलोइय रयणिहि । हुयउ वासु छम्मयलि फणिंदह, ___ फुरिय जुन्ह निसि निम्मलचंदह ॥ १६० ॥ सोहइ सलिलु सरिहिं सयवत्तिहि, विविहतरंग तरंगिणि जंतिहि । जं हय हीय गिमिणवसरयह, __ तं पुण सोह चडी णव सरयह ॥ १६१ ॥ हंसिहि कंदुट्टिहिं घुट्टिवि रसु, कियउ कलयलु सुमणोहरु सुरसु । उच्छलि भुवण" भरिय सयवत्तिहिँ, गय जलरिल्लि पडिल्लिय तिथिहिँ ॥ १६२ ॥ 1A विवरवि; C विध्युरवि। 2 A पइलोइय। 3 C बास । 4 C छम्मयल। 5C फुरिऊ जुन्हु । 6 C सलिल। 7 B सरहिं । 8 B गंभिन; C गिम्हिण । 9 A कंदुट्टहि; C कुटिटिहि । 10 A किउ । 11 C भुवणि। 12 A रिल्ल । [टिप्पनकरूपा व्याख्या ] [१६०] बलाहका गम(ग)नाद् विदीर्य गता । रजन्यां मनोहराणि ऋक्षाणि प्रलोकितानि । फणीन्द्राणां पाताले वासो या(जा)तः । चन्द्रस्य ज्योत्स्ना निर्मला जाता ॥ १६०॥ [१६१] शतपत्रैः सरोवरेषु शसि(सलि)लानि शोभन्ते । तरङ्गिणीषु गच्छन्तस्तरङ्गा[:] शोभन्ते । या च नवसरसां ग्रीष्मेण सो(शो)भा हृता सा शरदि चटिता ॥ १६१॥ [१६२] हंसैः कमलकन्दोत्कण्ठितैः तेषां रसं पीत्वा मनोहरः कलकल: कृतः। स(श)तपत्रैः भुवनं भृतम् । जलप्रवाहस्तीर्थे स्वस्थाने पतितः ॥ १६२ ॥ ***** [अवचूरिका] [१६०] बलाहका गगना[द् ] विदीर्य गताः । रजन्यां मनोहारीणि ऋक्षाणि प्रलोकितानि । फणीन्द्राणां पाताले वासो जातः । चन्द्रस्य ज्योत्स्ना निर्मला स्फुरिता ॥ [१६] शतपत्रैः सरोवरेषु सलिलानि शोभन्ते । तरङ्गिणीषु गच्छन्तस्तरकाः शोभन्ते । नवसरसां ग्रीष्मेण शोभा हृता सा शरदि चटिता ॥ [१२] हंसः कमलकन्दोत्कण्ठितैस्तेषां रसं पीत्वा मनोहरकलकलः कृतः । शतपत्रैर्भुवनं भृतम् । जलप्रवाहस्तीर्थे स्वस्थाने पतितः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy