SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [ अथ शरवर्णनम् । ] इम' बिलवंती' कह दिण पाइउ, गेउ' गिरंत पढंतह पाइउ । पियअणुराई स्यणिअं रमणीयव', गिज्जइ पहिय मुणिय' अरमणीयव ॥ १५७ ॥ मद्य १५४ - १५९ ] जामिणि” गमियइ इम जग्गंतह ", 14 पहिय पियागमि" अस" तगंतह" । गोसुयरंत" मिल्हि सिज्जासणु, मणि सुमरंत" विरहणिन्नास ॥ १५८ ॥ दक्खिण" मग्गु नियंतह भत्तिहिं, 17 20 दि " अइत्थिरिसिउ" मइ झत्तिहिं" । 22 मुणियउ" सु ̈ पाउसु परिगमिअउ, पिउ" परएसि रहिउ हु* रमिअउ ॥ १५९ ॥ 3 Bदि । 4 B गेय । 5 A अणुराइय । 1 A इव। 2 B विलवत; C विलंवंत । 6 C रयणि । 7 A रमणिइव । 8 C मुणिय° | 9 C गीयइ | 10 B जामिणी । 11 B जागंतहं । 12 C पियागम। 13 A अइस । 14 B तगतहं | 15 C गोसयरंत । 16 A सुरं । 17 B C दक्षिण° । 18 C अगत्थि । 19 B रिसी । 20 C वित्तिहि । 21 A मुणिणु; C मुणी । 22 B 'सु' नास्ति । 23 B नास्ति 'पिउ' | 24 C नह । ६५ [ टिप्पनकरूपा व्याख्या ] [ १५७ ] अथ शरद्वर्णनम् - एवं विलपन्त्या गीतं रागेण गायन्त्या, प्राकृतं पठन्त्या, वर्षामान्तदिनं समाप्तम् । यस्मिन् रजनी रमणीकैव गीयते सा रजनी मया (मम) अरमणिरिव - करपत्रकमिव जाता ॥ १५७ ॥ [ १५८ ] एवं प्रियागमा स ( रा ) या जीवन्त्या गोसे = प्रभाते शय्यासनं मुक्तवा विरहनाशनं प्रियं स्मरन्त्या जाग्रन्त्या (त्या) रात्रिर्गमिता ॥ १५८ ॥ [१५९] पत्याश्रितत्वा [ द्] दक्षिणमार्ग भक्त्या पश्यन्त्या अगस्ति महर्षिर्द्वष्टः । वर्षाकालं पर (रि) गमितं ज्ञात्वा भर्त्ता परदेशे स्थितः परं न रमितः ॥ १५९ ॥ →→→→ [ अवचूरिका ] 茶茶茶茶茶 [ १५७ ] अथ शरद् एवं विलव (प) न्त्या गीतं रागेण गायन्त्या, प्राकृतं पठन्त्या, वर्षामान्तदिनं प्राप्तम् । यस्मिन् रजनी रमणीकैव गीयते सा रजनी मया अरमणिरिव - करपत्रमिव जाता ॥ [ १५८ ] एवं प्रियागमाशया जीवन्त्या गोसे = प्रभाते शय्यासनं मुक्त्वा बिरहनाशनं प्रियं स्मरन्त्या जाग्रत्या रात्रिर्निर्गमिता ॥ [ १५९ ] पत्याश्रितत्वाद् दक्षिणमार्ग भक्त्या पश्यन्त्या अगस्तिमहर्षिर्झटिति = शीघ्रं दृष्टः । शतं वर्षा परिगमिता । परदेशे स्थितः प्रियः स न रमितः ॥ सं० ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy