SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [तृतीय प्रक्रम 'रायरुद्ध कंठग्गि विउद्धी जं सिवणि', कह हउं कह पिउ पत्थरंगि जं न मुइय' खणि । जई णहुणिग्गउ जीउ पावबंधिहि जडिउ, __ हियउ न किण" किरि फुटउ णं वजिहि घडिउ ॥१५४ ईसरसरि सालूरिव कुणंती करुणसरि । इहु दोहउ मइ पढियउ* निसह" पच्छिमपहरि ॥ १५५ ॥ जामिणि जं वयणिज्ज तुअ, तं तिहुयणि णहु माई"। दुक्खिहि होइ चउग्गणी, झिजई सुहसंगाई" ॥ १५६ ॥ ___1B रज। 2 A °रुद्ध । 3 C विबुद्धी। 4 A सयणि C सिविणि। 5Cपिय। 6C पत्थरग्गि।7 C मुई। 8 C जं। 9 A गं। 10 C जीवु। 11 A किणि। 12 A किर; Cकरि। 13A B सालूर। 14 A पत्थिउ; B पढिउ। 15 Cणिसि। 16B वयणुजा C वयणज। 17 B माइं। 18 C झिजउ । 19 B C °संगाई। [टिप्पनकरूपा व्याख्या] [१५४] रागरुद्धकण्ठाग्रा स्वप्ने प्रबुद्ध्य यदा पश्यामि, क अहम् , क प्रियः ? तज्ज्ञात्वा यन्न मृता तन्मन्ये प्रस्तराङ्गी । यजीवो न निर्गतस्तन्मन्ये पापजटितः । यच्च हि(ह)दयं [न] स्फुटितं तन्मन्ये वज्रघटितम् ॥ १५४॥ [१५५] ईषत् खरेण शालूरवत् करुणं खरं कुर्वती(त्या) एष दोधको मया पठितः, रात्रौ शेषविभागे ॥ १५५ ॥ [१५६] हे यामिनि ! यत् तव वचनीयं तत् त्रिभुवनेऽपि न माति । एषा रजनी दुरिक(:खिता)नां चतुर्गुणी भवति । सुखसङ्गमे तत् क्षणा[] व्रजति ॥ १५६॥ ॥ वर्षावर्णनं समाप्तम् ॥ ** * [अवचूरिका] ---- [१५४] रागरुद्धकण्ठाया स्वमे प्रबुध्य' यदाऽहं पश्यामि, क अहम् , क प्रियः? (तद्) ज्ञात्वा या मृता, तन्मन्ये प्रस्तराङ्गी । यजीवो न निर्गतस्तन्मन्ये पापजटितः । यच हृदयं न स्फुटितं तन्मन्ये वज्रघटितम् ॥ [१५५] ईबत् स्वरेण शालूरवद् - मण्डूकवत् करुणस्वरं कुर्वन्त्या निशः पश्चिमाहरे एप दोधको मया पठितः ।। [१५६] हे यामिनि ! यत् तव वचनीयं तत् त्रिभुवनेऽपि न माति । दुःखे चतुर्गुणा भवसि । सुखे [क्षणात्] त्वं क्षीयसे ॥ वर्षावर्णनं समातम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy