SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ३४ सन्देश रासक सिज्जासणउ' न' मिल्हउ खण खट्टंग लय, कावालिय' कावालिणि तु ल्हसिउ अंसु उद्धसिउ' अंगु विलुलिय" अलय, हुय "उब्बिबिरवयण "खलिय विवरीय गय " कुंकुमकणयसरिच्छ कंति कसिणावरिय", 15 16 हुइ" मुंध " तु विरहि णिसायर णिसियरिय " ॥ ८७ ॥ ** 1 A सिज्जासणु । 2 A नहु । 3 A खणु । 4 A काबालीय; B कारालिय । 5 A कवालणि । 6 A तुअ | 7 C विरहेहिं । 8 A किअ । 9 A उद्धसुउ; B उल्हसिउ | 11 A उबिंविर°; C उव्विंबर ° 12 C क्खलिय । 13 A गइ। 14 A B हुई । 16 A मुद्ध; B मुंधि । 17 C निसयरिय; B निशियरीय । 10 A विललिय । वरीअ | 15 A [ द्वितीय प्रक्रम 8 विरहेण किय' ॥ ८६ ॥ [ टिप्पनकरूपा व्याख्या ] कं ब्रह्म तस्य अपगता आलि [:] यस्मिन् सा कपालिका (?) कापालिरेव कापालिकः, तस्य सम्बोधनं कृ(क्रियते । अहं तव विरहेण कापालिनी - योगिनी कृता । कथम् ? - तव स्मरणसमाधौ मोहो विषमः समुत्थितः । मोहो- मूर्च्छा, मोह:स्नेहः । ततः कपालं क्षणमपि वामकरान्न दूरीभवति । कपालं - भिक्षुभाजनम्, कपालं - मस्तकम् । अन्यच्च शय्यासनं न मुञ्चामि । शय्याया अधस्तादशनम्, शय्यायामासनम् । तथा खट्वाङ्गं न मुञ्चामि । खट्वाङ्गं - पल्यंकपादम्, योगियोगोपकरणं च ॥ ८६ ॥ [ ८७ ] हे पथिक ! तं वन्दे ( वदे: ), निसा (शा) सु चरतीति निशाचरः । तस्य सम्बोधनम् - हे निशाचर! मुग्धा तव विरहेण निशाचरी - राक्षसी कृती ( ता ) । कथम् ? - तेजो हसितं - गतम् [अङ्कं ] उद्धषितम्, अलका विलुलिताः । उब्बिम्बिरवदना- फिक्कवदना जाता । स्खलिता विपरीता च गतिरभूत् । कुङ्कुमसहक्षा कान्तिः कालिमावृता । द्वितीयपक्षेऽप्येवम् ॥ ८७ ॥ 零个个不 Jain Education International [ अवचूरिका ] तव विरहेण कापालिनी - योगिनी जाता - कृता । कथम् ? - तव स्मरणसमाधौ मोहो विषमः समुत्थितः । मोहो - मूर्च्छा, मोहः - स्नेहः । ततः क्षणमपि कपालं वामकरान दूरीभवति । कपालं - भिक्षुभाजनम्, कपालं - मस्तकम् । अन्यच्च स ( रा ) य्यासनं न मुञ्चामि । खट्वाङ्गं - पत्यङ्कपादम्, योगियोगोपकरणं च ॥ [ ८७] हे पथिक ! तं प्रियं वदेः, निशासु चरतीति निशाचरः, तस्य सम्बोधनम् - हे निशाचर ! मुग्धा तव विरहेण निशाचरी - राक्षसी कृता । कथम् ? - तेजो शसितम् अङ्गमुद्धषितम्, अलका विलुलिता [:] | उब्बिबिरवदना - फिक्कवदना जाता । स्खलिता विपरीता च गतिरभूत् । कुङ्कुमकनकसहक्षा कान्ति: काल ( लि) मावृता । द्वितीयपक्षेऽप्येवम् ॥ For Private & Personal Use Only 冬冬冬茶茶 www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy