SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ३५ पद्य ८६-९०] सन्देश रासक तुहु पुणुं कजि हिआवलउ, लिहिवि न सकउ लेहु । दोहा गाह कहिज' पिय, पंथिय करिवि सणेहु ॥ ८८ ॥ पाइय पिय वडवानलह, विरहग्गिहि उप्पत्ति । जं सित्तउ थोरंसुयहि", जलइ “पडिल्ली झत्ति ॥ ८९ ॥ सोसिज्जत विवजई सासे "दीउन्हएहि पसयच्छी । निवडंत बाहभर लोयणाइ धूमइण" सिचंति ॥ ९० ॥ पहिउ भणइ "पडिउंजि जाउ ससिहरवयणि, - अहवा किवि" कहणिज्ज सु महु कहु मियनयणि । 1C तुह। 2 B पुणि; C पुण। 3 C कज। 4 B हिंयाव। 5 A लिहवि: B णिहिवि। 6A सकं । 7 B कहिजि; C पढिज। 8 A करवि। 9C पाय। 10C विरहग्गिय; B गिहिं । 11C 'सुयहिं । 12 C यडिल्ली। 13 B C सोसिजंतु। 14 C बिव। 15 B दीहुन्ह। 16 B दीहच्छी। 17 Aधू जइ ण; C धूमयण। 18 B C सिज्झति । 19 C पणुउंजि। 20C जामि। 21 B किंवि; C किहु। 22 C कहिणज्ज। 23 A कय । [टिप्पनकरूपा व्याख्या ] . [८८] भो पथिक ! त्वं अतितं(अत्यन्तं) कार्यव्याकुलः । अहं लेखो(ख) लिखित्वं(तुं) न शक्नोमि । अतो दोधक[:] गाथा [च] कथनीया मम वल्लभस्य पुरतः। ममोपरि स्नेहं कृत्वा ॥ ८८॥ [८९] विरहानेरतिशायित्वं दोधकेन गाथया चाह-अहमेवं मन्ये विरहानेवंडवानलादुत्पत्तिः। यत् स्थूलाश्रुवारिभिः सिक्तः, 'पडिल्ली' देशीत्वादधिकं झगिति ज्वलति ॥ ८९॥ [९०] दीर्घाक्षाः(क्ष्याः) दीर्घोष्णैः श्वासैः सो(शो)ध्यमानो(णो)ऽपि विवर्द्धते विरहाग्निः । यद् धूम्रेण निपतद् बाष्पभरे लोचने स्रवतः॥९०॥ [९१] पथिको भणति-हे शशधरवदने ! प्रेषय, व्रजामि, अथवा यत् किमपि * [अवचूरिका] : [40] हे पथिक ! स्वं कार्याकुल:- उच्छु(त्सु)कः, [अहं ] लेखं लिखितुं न शक्नोमि । त्वं प्रियाय दोधक-गाथे भणेः । पथिक ! स्नेहं कृत्वा ॥ [८९] विरहानेरतिशायित्वं दोधक-गाथाभ्यामाह-हे पथिक ! प्रियमाह-अहमेवं मन्येविरहानेर्वडवानलादुत्पत्तिः। यत् स्थूलाश्रुभिरिसक्तः, 'पडिल्ली देशीवादधिकं झगिति-ज्वलति ॥ [९०] हे पथिक ! प्रियं भणे:-दीर्घोष्णैः श्वासैः सोष्यमाना(शोष्यमाणा) सती सा प्रसृताक्षी विपद्यते, परं-यदि चेल्लोचनयोर्बाह्य(प)भरैर्बुवं-निश्चयं यदि सा न सिच्यते ॥ [११] पथिको भणति-हे शशधरवदने ! मां प्रेषय, हे मृगनयने ! अथवा यत्किमपि कथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy