SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पद्म ८२-४५ | सन्देश रासक अणियत्तखणं' 'जलवरिहणेण' लज्जंति नयण नहु धिट्ठा । खंडववणजलणं विय' विरहग्गी' तवइ अहिययरं ॥ ८४ ॥ पढवि इय' गाह मियनयण' उव्विन्निया", भणइ पहियस्स अइकरुणदुक्खिन्निया" । "कढिणनीसास" रइआससुहविग्विणे", विन्नि चउपइय" पभणिज्ज तसु निग्विणे " ॥ ८५ ॥ * तु समरं समाहि मोहु" विसम ट्ठिय", तह" खणि खुवइ कवालु न " वामकरट्ठियउ | 13 1 A C अणिअत्तक्खणं । 2 A जलि | 3 C वरहिणेण । 4 C धिट्टी | 5 A चिय । 6 C विरहग्गं । 7 C पढिय । 8 B इह । 9 A °नयणि । 10 A उब्विनीआ । 11 C भणिय । 12 A दुक्खन्नीआ । 13 A कठिणणी° । 14 A रइयास; B रइआसु । 15 A सुहविघणे; B सहविधिणे । 16 A चउपईय; B चउपई । 17 A B निग्घणे । 18 C समरंतु । 16 A मोह | 20 A विसमठिअउ; B विसमुट्ठियउ । 21 A तं । 22 C बामकरि । ३३ [ टिप्पनकरूपा व्याख्या ] [ ८४ ] नेत्रयोरविरतजलप्रवाहस्यानिवृत्तत्वमाह - मम नेत्रे धृष्टे अनिवृत्तलक्षणं जलवर्षणेन न लज्जतः । तदा किं विरहाग्निरुपशान्ता (न्तः ) ? । तदाहषां (खांडववनज्वलनमिव विरहाग्निम (र) धिकतरं तपति । अत्रोपनयः - यदा धनञ्जयः खाण्डववनं ज्वालयितुं प्रवृत्तः, तदैको विद्याभृदागत्योपशान्तथितुं प्रवृत्तः । तदैव धनञ्जयेन तत्र वैद्युतोऽग्निः क्षिप्तः, अधिकं अधिकं ददाह ॥ ८४ ॥ [८५] एतां गाथां पठित्वा अतिकरुणदुःखाकीर्णा उद्विग्ना मृगनेत्रा पथिकस्य पुरतो भणति । कठिन निःश्वासमेवंविधं यद् रतं तस्य यदाशासुखं, तस्य विघ्नकारकाय तस्मै निर्घृणाय प्रियाय द्वे चतुष्पदिके भणेः ॥ ८५ ॥ [ ८६ ] तदाह- हे कापालिक ! - कपालेन चरन्ति कापालिका (काः), अथवा [ अवचूरिका ] ++++++ [८४] नेत्रयोर विरलजलप्रवाह त्वमाह - मम नेत्रे धि (घ) ष्टेऽनिवृत्तलक्षणं जलवर्षणेन न जातः । तदा किं विरहाभिरुपशान्तः ? । तदाह - खाण्डव [वन ] ज्वलनमिव विरहाभिरधिकतरं तपति । यदा धनञ्जयः खाण्डववनं ज्वालयितुं प्रवृत्तस्तदैको विद्याभृदागत्योपशमद्द ( यि ) तुं प्रवृत्तस्तदैव धनञ्जयेन तत्र वैद्युतोऽग्निः क्षिप्तोऽधिकं ददाह ॥ [ ८५ ] एतां गायां पठित्वाऽतिकरुणदुःखाकीर्णा उद्विग्ना मृगनेत्रा पथिकस्य पुरतो भणति - कठिननिःश्वासमेवंविधं यद् रतं तस्य यदाशासुखं तस्य विनकारकाय तस्मै निर्घृणाय प्रिय चतुष्पदिके मणेः ॥ [ ८६ ] हे पथिक ! - कपालेन चरन्ति कापालिकाः, तस्य सम्बोधनम् [ हे कापालिक 1 ] भई सं० ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy