SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ३२ सन्देश रासक तुरिय 'णियगमणु इच्छंतु तत्तक्खणे, दोहया सुणवि साहेइ सुवियक्खणे । कहसु अह अहिउ जं किंपि जंपिव्वड, मग्गु अइदुग्गु मइ धि' जाइव्वउ ॥ ८२ ॥ वयण' णिसुणेवि 'मणमत्थसरवट्टिया, 'मयउसरमुक्क णं हरिणि उत्तट्टिया । मुक्त दीउन्ह " नीसास उससंतिया ", पढिय" इय" गाह" णियणयणि" वरसंतिया " ॥ ८३ ॥ 1 C निय° । 2 A दोहिया । 3 B सुणिवि । 4 A मुंध; C मुद्धि । 5 C बयण । 6 A मयमत्थ । 7 B मयय° । 8 C हरिण । 9 A उत्तट्ठीआ । 10 A णीसास। 11 A उससंतीआ; C ऊसंतिया । 12 A पत्थिय | 13 B इह । 14 A गाहि । 15 C नयण | 16 A संतीआ । [ टिप्पनकरूपा व्याख्या ] [२] तस्मिन् क्षणे त्वरितं निजगमनमीप्सन् दोधकौ श्रुत्वा, कः (सः) कथयति - हे सुविचक्षणे ! अथ यत् किमपि अधिकं कथनीयमस्ति, तत् कथय । मया दुर्गों मार्गों गन्तव्यः ॥ ८२ ॥ चन्द्रायणच्छन्दः । तल्लक्षणम् - [ द्वितीय प्रक्रम सो चंद्रायण छंदु फुड, जहिं धुरि दोहा होइ । अह तिणि रहियउ मणहरणु, बुहियणि संसिउ सोइ । बुणिहि संसियउ सो वि जाणिज्जए, कामिणीमोहणी पुरउ पाढिजए । मत्त अडवीस सउ जेण विरइज्जए, सो वि चंदायणो छंदु सलहिज्जए || स (तत्) चन्द्रायणच्छन्दः - यत्रादौ दोधकः, प्रान्ते आसी ( अशी ) तिमातृको कामिनीमोहनः । अथ दोधकवर्जितः कामिनीमोहन एव चन्द्रायतनम् । [ ८३] पुनर्विरहावस्थां वर्णयन्नाह - पथिकवचनं श्रुत्वा मन्मथशरव्याप्ता मृगव्युशरोन्मुक्ता, वितर्के - हरिणीवदुत्रस्ता जाता । तदा दीर्घोष्णोवा (च्छा) सा मुक्ताः । अन्यच्च - उच्छ्वसन्त्या निजनेत्राभ्यां अश्रु वर्षन्त्या एषा गाथा पठिता ॥ ८३ ॥ 冬冬冬冬冬 [ अवचूरिका ] [२] तस्मिन् क्षणे त्वरितं निजगमनमीप्सन् दोधकौ श्रुत्वा पथिकः कथयति - हे सुविचक्षणे ! अथ यत्किमप्यधिकं कथनीयमस्ति तत्कथय, मया दुर्गों मार्गों गन्तव्यः ॥ चंदायणछन्दः । लक्षणं यथा 'सो चंदायणछंद फुड जहि धुरि दोहा होइ' । 乔个 Jain Education International [ ८३] पथिकवचनं श्रुत्वा मन्मथशरव्याप्ता मृगव्यु = आखेट किशरोन्मुक्ता, वितर्के हरिणी - दुत्थि ( दुःस्थि ) ता जाता, तदा दीर्घोष्णं श्वासं मुक्ता (?) । अन्यच्चोच्वसन्त्या निजनेत्राभ्यामश्रु वर्षन्त्या, एषा गाथा पठिता ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy