SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक ३१ मह ण समत्थिम' विरह सउ', ता अच्छउं" विलवंति' । पाली रूपमा पर, धण 'सामिहि घुम्मंति ॥ ७९ ॥ पद्य ७५-८१ ] 10 संदेसडउ' सवित्थरउ, हउ कहणह" असमत्थ । भ" पिय" इकत्ति " बलियडइ", बे" वि समाणा" हत्था ॥ ८० ॥ 14 संदेसडर सवित्थर", पर मइ कहणु न जाइ । जो कालंगुलि" मूंदडउ, सो बाहडी समाइ 9A संनेहडउ 1 A मणह समप्पिम । 2B सिउ । 3 B अच्छउ । 4 A विलवंत । 6 A पवाणु । 7 A साई; C सामिय। 8 A घुमंत । 11 B भणु। 12 A प्रिय । 13 A एकतु; B इक्कति 16 A समाणइ; B समाजिय । 17 B सविथरउ । 18 A कालुंगुलि । 20 B समाई + C आदर्श एतौ दोधकौ विपर्ययक्रमेण लिखितौ लभ्येते । । 14 C वलयडइ } | ॥ ८१ ॥ | 5 C पालियरूव । [ टिप्पनकरूपा व्याख्या ] प्रहरितम्, परं हृदयं न प्रहृतम् न स्फोटितम् । किं कारणम् ? - त्वयुक्तं विलोक्य । सामर्थ्यात्, नान्यत् ॥ ७८ ॥ 不不不不 [ ७९] आत्मनोऽसमर्थता [ म्], भर्त्तुः समर्थतामाह-मम विरहेण सह सर्म(म)र्थता नास्ति । अतो विलपन्ती तिष्ठामि । यतो गोपालानां पूत्कारमेव प्रमाणम् । परं धनं - गोकुलं स्वामिभिर्भ्राम्यते, नान्यैः ॥ ७९ ॥ Jain Education International 10 B कहिवा । 15 C दो बि । 19 C मुंद; B [८०-८१] आत्मनो दोधकद्वयेन दुर्बलतामाह - 'संदेसडउ ० ' - [ अत्र प्रथमदोधकस्य व्याख्या नोपलभ्यते ] संदेस (श) को विस्तीर्णः, मया कत्थि (थय) तुं न पार्यते । यत् कालाङ्गुलौ -कनिष्ठाङ्गुलौ मुद्रारत्नमासीत्, तद् बाहौ धृ ( धि ) यते ॥ ८०-८१ ॥ For Private & Personal Use Only [ अवचूरिका ] [ ७९ ] आत्मनोऽसमर्थतां भर्तुः समर्थतामाह - मम विरहेण समर्थता नास्ति, अतो विलपन्ती तिष्ठामि । यतो गोपालानां पूत्कारमेव प्रमाणम्, परं गोधनं - गोकुलं स्वामिभिर्भ्राम्यते, नान्यैः ॥ 茶茶茶茶 [ ८० ] हे पथिक ! सन्देशकं विस्तरमहं कथि (थयि ) तुमसमर्था, परं हे पथिक ! प्रियं प्रति भण - एकस्मिन् वलये द्वौ हस्तौ मातः ॥ [१] हे पथिक ! सन्देशकं सविस्तरं मया कथि (थय) तुं न पार्यते न शक्यते, परमिति कथनीयम् - यः काल्यङ्गुल्यां मुद्रक आसीत् स बाहुं समायाति ॥ www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy