SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [द्वितीय प्रक्रम पिअविरहानलसंतविअ, जइ वच्चउ सुरलोइ । तुअ छड्डिवि हियअट्ठियह, तं परिवाडि ण होइ ॥ ७५ ॥ कंत जु तई हिअयट्ठियह, विरह विडंबइ काउ। सप्पुरिसह मरणाअहिउ, परपरिहव संताउ ॥ ७६ ॥ गरुअउ परिहदूं कि न सहउँ, पइ पोरिस निलएण । जिहि अंगिहि तूं" विलसियउ, ते दहा विरहेण ॥७७॥ विरह परिग्गह छावडई, पहराविउ निरवक्खि । तुट्टी देह ण हउ हियउ, तुझे" संमाणिय” पिक्खि ॥ ७८ ॥ ____1C तुव। 2 B°ट्ठियहं । 3 B विरहु। 4 A C मरणाहिअउ। 5 A °परिहउ । 6 A B परिहसु। 7 B किम। 8 Cमइ सहियउ। 9 A पोरस; B पउरिस । 10A जिह; B जिहं। 11 A तुं; B तू। 12 A विलसिउ। 13 B दड्डा । 14 B छावडइं; Cछावडउ। 15 A पहिराविउ। 16 C न हियउ हयउ । 17 B तुय; C तुह । 18 B सामाणी। [टिप्पनकरूपा व्याख्या ] [७५] मरणेऽपि दूषणमाह -त्वां हृदयस्थितं मुक्त्वा त्वद्विरहानलसंतप्ता यदि स्वर्गे व्रजामि, तदा प्रतिपन्नं न भवति । यतोऽहं त्वत्सहचरी ॥ ७५ ॥ [७६] भार्याया भर्तुविरहकष्टे भतुर्दूषणमित्याह-हे कान्त ! यत् त्वयि हृदयस्थितेऽपि सति विरहः कायं-देहं विडम्बयति, तत् तवैव लजा । यतः, सत्पुरुषाणां परकृतः पराभवः संतापो मरणाद्धिकः ॥ ७६॥ - [७७] भर्तारं निन्दन्त्याह-गुरुतरं पराभवं त्वयि पौर(रु)ष निलयेऽपि सति किं न सहामि, अपि तु सहाम्येव । यतो यैरङ्गैस्त्वं विलसितः, तान्यङ्गानि विरहेण दग्धानि ॥ ७७ ॥ [७८] पुनर्भतृपौरुषं प्रकटयन्त्याह-विरहशत्रुपरिग्रहेण शरीरे निरपेक्ष ** * [अवचूरिका] -- [७५] मरणेऽपि दूषणमाह - त्वां हृदयस्थितं मुक्त्वा त्वद्विरहानलसंतप्ता यदि स्वर्गे व्रजामि, तदा प्रतिपन्नं न भवति, यतोऽहं त्वत्सहावारिणी ॥ [७६] भार्याया भर्तृविरहकप्टे भतुर्दूपणमित्याह - हे कान्त ! यदि त्वयि हृदयस्थितेऽपि सति विरहः कायं-देहं विडम्बयति, तत् तवैव लज्जा । यतः सत्पुरुषाणां परकृतः पराभवः सन्तापो मरणादधिकः ॥ [७७] सारं निन्दन्त्याह - गुरुतरं पराभवं त्वयि पौरुषनिलयेऽपि सति किं न सहामि, अपि सु सहाम्येव । यतो यैरङ्गैस्त्वं विलसितस्तान्यङ्गानि विरहेण दग्धानि ॥ [७८] पुनर्भतृपौरुषं प्रकटयन्त्याह-विरहशत्रुपरिग्रहेण शरीरे निरपेक्षं प्रहरितं परं हृदयं न प्रहतं-न स्फोटितम् । किं कारणम् ? - त्वद्युक्तं विलोक्य, सामर्थ्यवानान्यत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy