SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ २२ सन्देश रासक जंपती महुरक्खर कस्स व' कामिणिहिं, हीरपंतिसारिच्छ' डसण झसुरारुणिहिं ॥ ५० ॥ अवर कह व वरमुद्ध हसंतिय अहरयलु, सोहाल करकमलु सरल बाहह' जुयलु । अन्नह' तरुणिकरंगुलिणह' उज्जल विमल, अवर' कवोल कलिज्जहि' दाडिमकुसुमदल' ॥ ५१ ॥ भमुहजुयल सन्नद्धउ कस्स व भाइयइ ", urs as कोयंडु " अणंगि" चडाइयइ । इकह णेवरजुयलय" सुम्मइ रउ घणउ, अन्नह रयणनिबद्धउ मेहल" रुणझुणउ " ॥ ५२ ॥ 13 5 B नख । 6 A 1 Cवि । 2 C 'सरिच्छ' । 3B बाहु | 4 B अण्णहं । अहव । 7 A कलिज्जिहि । 8 C° कुसम । 9 Bवि। 10B 12 C आगि । 13 A जुयलउ; C जुयल । 14 Bरुणु। 15 C ° झणइ । 1 यई । 11 C कोइंडु । [ टिप्पनकरूपा व्याख्या ] तस्याश्चलन्त्या उपानहोश्चमचमच्छन्दोऽतिमन्धरस्तु (स्त्व) रितं न सरति । अपरस्या मधुराक्षरं जल्पन्त्याः कामिन्या हीरपक्तिसदृक्षा नागवल्लीदलाऽऽरका दशनाः शोभन्ते ॥ ५० ॥ [ ५१] अपरस्या वरमुग्धाया हसन्त्या अधरदलं करकमलं सरलं बाहुयुगलं श्रयं समं शो [भ]ढ्यं वर्त्तते । तत्र कमलभ्रमो यथा - बाहुयुगलं दण्डस्थानीयम्, अधरं दल स्थानीयम्, करं कमलस्थानीयं जातम् । एवं कमलभ्रमः । अन्यस्यास्तरुण्याः कराङ्गुलिनखा उज्वला विमला [:] सो(शो) भन्ते । अपरस्याः कपोलौ दाडिमकुश(सु) मदलौ शोभतः ॥ ५१ ॥ [ ५२] कस्याश्चिद् भ्रूयुगलं सन्नद्धं श्लक्ष्णं भाति । मन्ये कमपि कोदण्डं मदनेन चटाप्यते । एकस्या नूपुरयुगलस्य घनः शब्दः श्रूयते । अन्यस्या रत्तनिबद्धाया मेखलाया रुणझुणशब्दः श्रूयते ॥ ५२ ॥ [ अवचूरिका ] 茶茶茶茶茶 श्चलन्त्या उपानहोश्चमचमशब्दोऽतिमन्थरस्वरितं न श ( स ) रति । अपरस्या मधुराक्षरं जल्पन्त्याः कामिन्या हीरपङ्किसदृक्षा नागवल्लीदलारक्ता दशनाः शोभन्ते ॥ [ ५१ ] अपरस्या वरमुग्धाया हसन्त्या अधरदलं करकमलं बाहुयुगलं समं शोभाव्यं वर्तते । तत्र कमलभ्रमो यथा - अधरं दलस्थानीयम्, करं कमलस्थानीयम्, सरलं बाहुयुगलं दण्डस्थानीयम् । अन्यस्था अपि नाय ( यि ) कायाः कराङ्गुलीषु नखा उज्वला भान्ति । अपरस्याः कपोलौ दाडिमकुसुमदलौ कल्येते ॥ [ द्वितीय प्रक्रम 个零零零零 Jain Education International [ ५२ ] कस्याश्चिद् भ्रूयुगलं लक्ष्णं भाति । मन्ये कोदण्डं कमपि मदनेन चटाप्यते । एकस्था अपि नेवरयुगले घनो रवः श्रूयते, अन्यस्था रखनिबद्धमे खला रणझणत्कारः श्रूयते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy