SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक अवर का वि सुविअक्खण' विहसंती' 'विमलि', णं ससिसूर णिवेसिय' रेहइ' गंडयलिं' । मयणवट्टु" "मिअणाहिण कस्स व पंकियउ", पद्य ४६-४९ ] 10 अन्नह भालु" तुरक्कि तिलइ आलंकियउ ॥ ४८ ॥ हारु कस" वि थूलावलि णिहुर रयणभरि, 14 लुइ मग्गु अलहंत थणवह सिहरि । गुहिर" णाहिविवरंतरु" कस्स" वि कुंडलिउ", तिवल" तरंग " पसंगिहि रेहइ मंडलिउ " ॥ ४९ ॥ रमणभार" गुरुवियडउ का कट्ठिहि" अइमल्हिरउ" चमक्कउ तुरियउ घरइ ", हु" सरइ " । 26 27 5B णजइ णं । 4 C विमल । गंडियलि | 10 C ° बट्ट | 11 B 1 C °वियखाणि । 2 B C विहसंति । 3Bय वि° 6A सूरु। 7A णिवेसिउ । 8 'रेहइ' नास्ति B 9 A मयणा: C महणा° । 12 A पंकअउ | 13 C भाल | 14 A कस थूला ; B कस व थूला । 15 A गहिर° । 16 B विडंतरु | 17 B C कस्स व 18 A कुंडलियउ । 19A B विमल । 20 B तरंगि पसंगिउ । 21 C मंडलियउ । 22 A भारु । 23. C कहिहिं । 24 A वरइ । 25 C °मिल्हिरउ । 26 B नहु । 27 B सरई । Jain Education International [ टिप्पनकरूपा व्याख्या ] [४८] अपरा काऽपि सुविचक्षणा विहसन्ती विमला निर्मलहास्या भ्रमति । कशी ? - अहमेवं मन्ये शशि-सूर्यो गण्डयोर्निविष्टौ । कस्याश्चिन्मदनपङ्कं कुचस्थलं मृगनाभिपङ्काङ्कितं वर्त्तते । अन्यस्या भालं तीक्ष्णेन तिलकेनालङ्कृतं वर्त्तते ॥ ४८ ॥ [४९] कस्याश्चित् स्तनपट्टसिष ( शिख) रे हारः प्रवेशमलभन् रक्षभरेण लोलति । कस्याश्विन्नाभिविवरं गम्भीरं कुण्डलितं - कुण्डलाकारं वर्त्तते । पुनः कीदृशं नाभिविवरम्. १- त्रिवलीतरङ्गप्रसङ्गतो मण्डलितमिव शोभते ॥ ४९ ॥ [५० ] काचिद् रमणभारं गुरुविकटम्, अतिस्थूलत्वात्, कष्टेन बिभर्त्तिः । *** [ अवचूरिका ] [४०] अपरा काचित् सुविचक्षणा विकसन्ती विमलाऽतिनिर्मलहास्या भ्रमति । कीडशी ? - मम्पे, शशि-सूर्यो गण्डयोर्निविष्टौ । कस्याश्चन मदनपङ्कं कुचस्थलं मृगनाभिपङ्काङ्कितं वर्तते । अन्यस्या भाकं तीक्ष्णेन तिलकेालङ्कृतं वर्तते ॥ २१ For Private & Personal Use Only 冬茶味 [ ४९] कल्यान खनपट्टशिखरे निष्ठुरे हारः प्रवेशमलभन् रत्नभरेण लोलति । कस्याचिन्नाभिवरं गम्भीरं कुण्डलितं - कुण्डलाकारं वर्तते । पुनः कीदृशं नाभिविवरम् ? - त्रिवली तरङ्गप्रसङ्गतो मण्डलितमिव शोभते ॥ [ ५० ] काचिद् रमणभारं गुरुषिकटम्, अतिस्थूलत्वात्, कष्टेन विभर्ति - धारयति । तस्या www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy