SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक तं जं मेहल' ठवइ गंठि णिहु सुहय, तुडय' ताव' 'थूलावलि 'णवसरहारलय । सात व संवरवि 'चइवि किवि संचरिय', वर चरण" विलग्गवि तह पहि" पंखुडिय# ॥ २७ ॥ 12 10 13 पद्य २५-२८ ] पडि उट्ठिय सविलक्ख सलज्जिर संझसिय", 14 तउ" सिय" सच्छ "णियंसण मुद्धह विवलसिय" । तं संवरि अणुसरिय पहियपावयणमण, 20 फुडवि" णित्त" कुप्पास विलग्गिय दर सिहण " ॥ २८ ॥ छायंती" कह कह व सलज्जिर "णियकरहि ", कणयकलस झंपंती णं इंदीवर हि " । 25 1 A मेहलि । 5 C धूलाबलि । 10 A चरणि । 11 B पय । 15 A सिर° । 16BC नियं फुडिवि । 20 B णत्त; C नित्त । 24 B करिहि । 2 B C निडुर । 6 B C नव° । 12 25 A B वरिहि । 零零零零零 Jain Education International 8 A तुडवि; C तुडचि । 7 C चयवि । C पक्खडिय । 17 B सिअ । 21 A दर सिह । १३ 4 A ताम; C ताब । 8 A केवि । 9A संचय | 13 A संझसीय । 14 A तं । 18 A अणुसरीअ । 19 C 22 A यंती । 23 B C निय° । [ टिप्पनकरूपा व्याख्या ] [२७] सा सुभगा यावत् तां मेखलां ग्रन्थौ स्थापयति, तावता मुक्तामयी स्थूला नवसरहारलताssवलित्रुटिता । [.] तावता नूपुरचरणाभ्यां विलग्य निर्बलत्वात् पतिता ॥ २७ ॥ [२८] यावत् पतितोत्थिता सविलक्षा सलज्जा संभ्रमिता । तावत् श्वेतं स्वच्छं निवसनं - शिरोवस्त्रं विवलसितं - दूरीभूतम् । तदपि संवरयित्वा पथिकप्रापन (ण) - [] का यावत् संसृता, तावता नेत्रपठ्ठे वस्त्रमयं कूर्पासकं कश्शुकं विदार्य कुचौ ईषहरे छिद्रे विलग्नौ - प्रकटौ जा (या) तावित्यर्थः ॥ २८ ॥ [२९] सा बाला सलज्जा पथिकं पति [वि] रहिणीत्वात् करुणम्, पद्मिनीत्वात् [ अवचूरिका ] 冬冬冬冬冬 [२७] सा शुभा यावता मेखलां ग्रन्थौ स्थापयति तावता मुक्तामयी स्थूलावलिर्नवसरहारलता त्रुटिता । ततस्तानि कानिचिन्मुक्ताफलानि संमीलयित्वा ( संमील्य ) कानिचिदौत्सुक्यात् त्यक्त्वा संचलिता, तावता नूपुरचरणाभ्यां विलग्य पतितेत्यर्थः ॥ [ २८ ] यावत् पतितोत्थिता सविलक्षा सलज्जा संझसिता तावत् श्वेतं स्वच्छं निवसनं - शिरोव विवलसितं - दूरीभूतम् ; तदपि संवरद्दत्वा ( संवृत्य ) पथिकप्रापमनस्का यावत् संसृता, तावता नेत्रपट्टे वस्त्रमयं कूर्पासं कछुकं विदार्य कुचौ दरे छिद्रे विलग्नौ - प्रकटौ यातावित्यर्थः ॥ [ २९ ] सा सज्जा पथिकं प्रति, विरहिणीत्वात् करुणं सविलासं शब्दं कृतवती । निजक For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy