SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२ सन्देश रासक [द्वितीय प्रक्रम इम' मुह विलवंतियह महि चलणेहि छिहंतु। अडुड्डीणउ तिणि पहिउ पहि जोयउ पवहंतु ॥२५॥ [रड.] तं जि पहिय पिक्खेविणु 'पिअउक्कंखिरिय', ___ मंथरगय सरलाइवि उत्तावलि चलिय"। तह मणहर "चल्लंतिय चंचलरमणभरि', छुडवि खिसिय" रसणावलि "किंकिणिरवपसरि" ॥ २६ ॥ ___ 1 A इव। 2 C मुंद्धह; B मुद्धहं। 3 C छिवंतु। 4 A तं; C त। 5 Cज। 6 A पहिउ। 7 B पिय। 8 A उखिखिरीय; C उकिंपिरिय। 9A°सरलाविअ । 10 A चलिअ । 11 B चलणिहि चल्लं । 12 A श्वणि। 13 A छुवि। 14 A खिसीअ। 15 A. कंकणि; B किंकणि। 16 A.C गय पसरि । rrrrrrwww NAMA [टिप्पनकरूपा व्याख्या ] संतताऽऽश्वसति, करसाषा(शाखाः)त्रोटयति । एवं मुग्धया विलपन्या महीं चलनाभ्यां क्रामन् अझै(ध्वो)द्विग्नः, नगरमध्यं विहाय पार्श्व एव संचरन् , पथि प्रवहन् पथिको दृष्टः ॥ रुडुच्छन्दः ॥२५॥ [२६] तं पथिक दृष्ट्वा पत्युत्कण्ठिता, मन्थरगति सरलयित्वा यावदुस्सुकगत्या चलिता, तावन्मनोहरं चलन्त्याचपलरमणभरात् कटिप्रदेशादरसनाऽऽवलि: किङ्किणीकणयुक्ता छुटिता। आभाणकनाम च्छन्दः । तल्लक्षणं यथा मत्त होहि चउरासी चहु पय चारि कल ते सठि जोणि निवद्धी जाणहु चहु अ दल । पंचकलु वज्जिज्जहु गणु सुद्धि वि गणहु सो वि आहाणउ छंदु के वि रासउ मुणहु॥ पदे पदे एकविंशति मात्रा सर्वसं(ख्या) चउरासीति । आदौ षट् कलाः, तदनु त्रयः । अपरस्तु चतुः कलाः। एकस्लिमातृकः। पञ्चकल: वर्जनीयः॥ एष(तत्) रासकछन्दः॥२६॥ * * [अवचूरिका] पन्त्या महीं चलणा(ना)भ्यां कामन्, अध्वोद्विप्नो नगरमध्यं विहाय पावे संचरन् पथि प्रवहन् पथिको दृष्टः॥ [२६] पथिक दृष्ट्वा तया किं कृतमित्याभाणकछन्दसाऽऽह-तं पथिकं सा पत्युस्कण्ठिता मन्थरगमनं त्यक्त्वा यावदुस्सुका गत्या चलिता तावन्मनोहरं चलन्त्यास्तस्याश्चपलरमणभरा रसना किङ्किणीकणप्रसरा छुटिता ॥ छन्दो यथा-'मत्त होइ चउरासी चहु पय च्यारि कल.॥' 本本本本本 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy