SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पद्म २३-२४ ] विजयनयरहु कावि वररमणि', उत्तंगथिरथोरथणि', 'बिरुडलक धयरट्टपउहर । दीणाणण पहु णिहइ', 'जलपवाह पवहंति 'दीहर । विरहग्गहि 'कणयंगितणु तह 'सामलिमपवन्नु' । णज्जइ" राहि" विडंबिअउ " ताराहिवइ सउनु ॥ २४ ॥ 10 13 14 18 फुसइ लोयण रुवइ" दुक्खत्त", "धम्मिल्लउमुक्कमुह", विज्जंभइ "अरु अंगु" मोडइ । विरहानल संतविअ ", ससइ दीह करसाह " तोडइ । 16 सन्देश रासक २ द्वितीयः प्रक्रमः 1 A रवणि; B तरुणि । 2 C थोरु' ; B थोरघण । 6 B पवहंत । निes; C निहृय । 5 C जल जल° । C सामलिय । 9C पवन । 13 C सवन्नु । 14 B रुयइ; मुहु । 18 B त C निय० । 3 A बरुड B विरड' । 4B 7 C कणयग्गि° । 11 B राह । 10 A णिजइ । C रुअइ । 15 B दुक्खित्त । 16 19 A अंग । 20 A संतवीअ । 杀 Jain Education International ११. [ टिप्पनकरूपा व्याख्या ] [२४] अथ कथास्वरूपमाह - 'विजयनयरहु ० ' - विक्रमपुरात् काचिद् वरनाइ(य) का उच्च स्थिरदृढ - स्थूलकुचा भ्रमरीमध्यमध्या धार्त्तराष्ट्र-राजहंस - गतिर्विरहिणीत्वाद् दीनानना । नेत्रयोर्दीर्घभरं जलप्रवाहं प्रवहन्ती परदेशगतं पतिं पश्यति । तथा कनकाङ्क्षया विरहाग्निना तनु शरीरं श्यामलिमा प्रपन्नाम्, कविः कथयति-मन्ये ताराधिपतिश्चन्द्र [:] सम्पूर्णो राहुणा विडम्बितो ग्रस्त इति ॥ रडुच्छन्दः ॥ २४ ॥ विरहावस्थां व्यावर्णयन्नाह - लोचने- 'फुसइ' - उत्फुंसति दुःखार्त्ता रोद (दि) ति । धम्मिल्लोन्मुक्तमुखा विजृम्भति । अङ्गं मोटयति । विरहानल [२५] तस्या 8A सामलउ; 12 C विडंबिओ । C धम्मिल्लो । 17 C 21 C सास | [ अवचूरिका ] 茶茶 茶茶 [ २४ ] विक्रमपुरात् काचिद् वरनायिका उच्च स्थिरदृढस्थूलकुचा भ्रमरीमध्यमध्या धार्तराष्ट्रगतिः, विरहिणीष्वाद् दीनानना, नेत्रयोर्दीर्घतरजलप्रवाह प्रवहन्ती परदेशगतं प्रभुं पश्यति । पुनः कीडशी - - तथा कनकायास्तनु तथा श्यामं प्रपन्नम्, यथा ज्ञायते ताराधिपतिः सम्पूर्णो बिडम्बितो राहुणा - ग्रस्त इति ॥ [२५] तस्या विरहावस्थां व्याचष्टे - लोचने उत्फुंसति, दुःखार्त्ता रोदिति, धम्मिल्लमुक्ता, मुखे विजृम्भति, अङ्गं मोटयति, विरहानल संतप्ताऽऽश्वसति करशाखास्त्रोटयति । एवं मुग्धया विल For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy