SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १० • सन्देश रासक अइहिण' भासिउ, रइमइवासिउ, सवणसकुलियह' अमियसरो । इ' लिes' विक्खणु, अत्थह लक्खणु, सुरइसंगि' जु' विअड्डनरो' ॥ २३ ॥ [ डुमिलाछन्दः । ] 1 C अहह । 2 B सुकुलि जिय; C सुकुलि जहि । 5 C सग्गि । 6 CA 7AB विअढ° । 3 C लह | [ टिप्पनकरूपा व्याख्या ] [२३] यतोऽतिस्नेहेन भाषितम्, रतिमतिवासितम्, कर्णशष्कुल्यां यथाऽमृतम् । अन्यच्च - विचक्षणो लए - भावे लिखति जानाति । अन्यच्च - अर्थलक्षणं स एव वेत्ति यः सुरतिसङ्गे विदग्धो भवति, नापरः । डुमिल्लाच्छन्दः । तल्लक्षणं यथा 不不不不不 [ प्रथम प्रक्रम डुमिलाहि पयासिण, मत्त विसेसिण, दोहिं तहिं चिय च्यारि भणू । भण मत्त बत्तीस वितीसघमेल (?) अट्ठय ठाम ठवेस गणू ॥ गण अन्न मिलिज्जइ, सोइ ठविज्जइ, तं पुण जाणि ण भंति करी । करि जमकु विसाइण, पाइण पाइण, सुड्डु वि छंदु विभंज परी ॥ इति श्रीदेवेन्द्रसूरिशिष्य वा० श्रीलक्ष्मीचन्द्रविरचितायां संदेशरासकवृत्तौ प्रथमः प्रक्रमः ॥ Jain Education International 4 AC लहइ । [ अवचूरिका ] [२३] यतोऽतिस्नेहेन भाषितम्, रतिमतिवासितम्, कर्णशष्कुल्योः यथाऽमृतम् । अभ्यश्च - एतस्यार्थलक्षणं स एव विचक्षणो लए-भावें लिखति - जानाति यः सुरतिसङ्गे विदग्धो भवति, नापरः ॥ [ डुमिला छन्दो यथा - ] डुमिला हि प० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy