SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक हु रहइ बुहा कुकवित्तरेसि, अबुहतणि' अबुहह हु पवेसि' । जिण मुक्ख ण पंडिय मज्झयार, तिह' पुरउ पढिव्वउ सव्ववार ॥ २१ ॥ [ पद्धडीछन्दः। ] पद्य २०-२२ ] अणुराइयरयहरु 'कामियमणहरु, मयणमणह पहदीवयरो । विरहणिमइरद्धउ' सुणहु विसुद्धउ, रसियह रससंजीवयरो” ॥ २२ ॥ 1 B अबुहत्तणित्त अब्बुहप्पवेसि । 2 C पवेसु । 3 BC न । 4 C तह | 5 A कामीय° 6 C मणुहरु | 7 C 'महप्पह | 8 C मयरद्धउ; B मइसद्धउ । 9A सुणह । 10 B संजीयरो; C संजीवियरो | * [ टिप्पनकरूपा व्याख्या ] सोलसमत्तउ जहिँ पर दीसइ, अक्खरगतु न किं पि सलीसह । पाय पायउ यमकविसुद्ध, पद्धडियह इहु छंदु पसिद्धउ ॥ चत्वार्यपि पदानि षोडशमात्राणि । आद्याद्धे यमकम्, उत्तरार्द्ध यमकम् । एवं सर्वत्र ज्ञेयम् ॥ २० ॥ [२१] तद्धेतुमाह - 'हु रहइ ० ' - बुधा मत्कृते काव्ये कुत्थि (रिस) ते, न तिष्ठन्ति - न मनः कुर्वन्ति । अबुधत्वेन - अबुधास्तत्राप्रवेशिनः । ये न मूर्खाः, न पण्डिताः, किन्तु मध्यस्थाः, तेषां पुरतः सर्वदेव पठितव्यः ॥ २१ ॥ [२२] ग्रन्थस्य गुणा [ना]] द्द - 'अणुरइय ० ' - अनुरागिणां सर्वशास्त्रविदां रतिगृहं समाधिस्थानम्, कामुकानां मनोहरम्, मदनमनस्कानां पथोदीपकरम् । विरहिजीनां मकरध्वजम् रसिकानां रससंजीवनकरम्, विशुद्धं ज[नाः] शृणुत ॥ २२ ॥ 香 9 [ अवचूरिका ] Jain Education International पद्धडीछन्दो यथा - सोलसमत्त जहि पउ दीसर, अक्खरु गंतु न किं पि सलीसह । पायउ पायउ जमक विसुद्धउ, पद्धडीअह इह छंद विसुद्धउ || चत्वारोऽपि पदाः षोडशमात्रिकाः । आद्यार्धे उत्तरार्धे च यमकम् ॥ 1 [२१] तद्धेतुमाह- बुधा मत्कृते काव्ये न तिष्ठन्ति न मनः कुर्वन्ति, अबुधत्वेन, नाबुधास्तत्र प्रवेशिनः । ये न मूर्खाः, न पण्डिताः, किन्तु मध्यस्थाः तेषां पुरतः सर्वदैव पठितव्यः ॥ [२२] ग्रन्थस्य गुणः - डोमिलाबन्धेन । अनुरागिनां (णां) रतिगृहम्, कामुकानां मनोहरम्, मदनमनस्कानां पथदीपकरम्, गिरहिणीनां मकरध्वजम् रसिकानां रससञ्जीवनकरम्, विशुद्धकरम्, भो जनाः ! श्रृणुत ॥ सं० २ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy