SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [प्रथम प्रशम जइ भरहभावछंदे' णच्चइणवरंग चंगिमा तरुणी । ता किं गामगहिल्ली तालीसद्दे ण णच्चेई ॥ १५ ॥ जइ बहुलदुद्धसंमीलिया य उल्ललइ 'तंदुला खीरी । ता कणकुक्कससहिआ रब्बडिया मा दडव्वडउ ॥ १६ ॥ जा जस्स कव्वसत्ती सा तेण अलजिरेण भणियव्वा । जइ चउमुहेण भणियं ता सेसा मा भणिजंतु" ॥ १७ ॥ त्थि तिहुयणि जं च णहु दिछ', तुम्हेहिँ वि जं न सुउ विअडबंधु सुच्छंदु सरसउ । णिसुणेविणु को रहइ, ललियहीणु मुक्खाह" फरसउ । 1C भाविछंदे। 2 A नच्चइ। 3 BCणवरंगि। 4 Cणचिहह। 5 A संमिलिया। 6 BCउ। 7 Cसतंदुला। 8C दुडब। 9 A अलज्जरेण; C अलिजरेण। 10 BC सेसकई। 11 B भणिजंति। 12 B चि। 13 Cनहु। 14 A दिट्ठ। 15 A तुम्हे वि। 16 सुअा। 17 C मुक्खाण। 18 B विरसिउ; A फरसिउ। [टिप्पनकरूपा व्याख्या] . [१५] यदि भरह(त)भावच्छन्दसा नवरङ्गचङ्ग(ङ्गि)मा-नूतनवर्णप्रधाना नायिका नृत्यति, तर्हि ग्रामीणवधू तालीशब्दे न नृत्यतु ?, अपि तु नृत्यतु ॥ १५॥ [१६] यदि प्रचुरदुग्धेन सम्मीलिता तन्दुलानां क्षीरी उल्ललति, तर्हि धान्यकणतुषयुक्ता रब्बड़िका मा दडब्बडउ-मा शब्दं करोतु ॥१६॥ - [१७] साध्यमाह-'जा जस्स कव्व०'-या यस्य काव्येन शक्तिः, सा तेन लजा मुक्त्वा भणितव्या । यदि चतुर्मुखेन-ब्रह्मणा भणितम्-चत्वारो वेदाः कृताः, तर्हि शेषाः कवयो मा कवित्वं कुर्वन्तु ॥१७॥ [१८] कवित्वकरणायात्मानं प्रोत्साह्य ग्रन्थस्य मनार रमणीयत्वं दर्शयन्त्र- [अवचूरिका] - --- . [१५] यदि भरतभावच्छन्दसा नवरङ्गचङ्गिमा तरुणी नृत्यति, तर्हि प्राममथिला तालीशब्देन किन मृत्यतु ?, अपि तु नृत्यतु ॥ . [१६] यदि प्रचुरदुग्धसंमिश्रिता तन्दुलानां खोरी उल्ललति, तर्हि धान्यकणीतुषयुक्ता रब्बडीया कि मा दडब्बडउ-मा शब्दं करोतु ?, अपि तु करोतु ॥ ... [१७] स्वकाव्यकरणे आत्मानमुत्साहयति-या यस्य काव्ये शक्तिः सा तेन ला मुक्त्या भणितव्या । यदि चतुर्मुखेन-ब्रह्मणा भणितम् - चत्वारो वेदाः कृताः, तईपरे कवयः किं कवित्वं मा कुर्वन्तु ?, अपि तु कुर्वन्तु ॥ [10] कवित्वकरणे आत्मानं प्रोत्साह्य भात्मप्रन्थस्य मनाम् रमणीयत्वं दर्शयन्, अनौबत्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy