SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पद्य ७-१४ ] सन्देश रासक जइ मयगलु' मउ झरए 'कमलदल बहलगंधदुप्पिच्छो । as "अइराव मत्तो ता सेसगया ममच्चंतु ॥ ११ ॥ जइ अस्थि पारिजाओ बहुविह' गंधकुसुम आमोओ । फुल्लइ सुरिंदभुवणे ता सेसतरू म फुल्छंतु ॥ १२ ॥ जइ अस्थि गई गंगा तियलोए णिच्चपयडियपहावा । वच्चs सायरसमुहा' ता सेससरी म वच्चंतु ॥ १३ ॥ जइ सरवरंमि विमले सूरे" उइयंमि विअसिआ " णलिणी" । ता किं वाडिविलग्गा मा" विअसउ" तुंबिणी कहवि " ॥ १४ ॥ 11 1 B मइगलु; C मइगल । 2 A कवल ; B कमला । 3B एरावइ । 4 Bमुचंतु । 5 A बाहुविहि° । 6 C कुसम | 7 A C नई । 8 C ° समुहं । 9 C मच्चतु | 10 B सूरो उवयंम्मि; C सूरे उवयं । 11 B विहसिया; C विहिसिया । 12 B C नलिणी । 13 B णं । 14 C बिहस । 15 B कहव । [ टिप्पनकरूपा व्याख्या ] [११] यदि मतङ्गजः - दिग्गजो मदं झरति, कीदृशः कमलदलप्रचुरगन्धदुःप्रेक्षः । अन्यच्च - यदि ऐरावणो मत्तो भवति, तर्हि शेषा' गजा मत्ता न भवन्ति ?, अपि तु भवन्त्येव ॥ ११ ॥ [१२] यदि पारिजातो बहुविह (ध) गन्धाढ्य कुसुमामोदोऽस्ति, अन्यच्च - सुरेन्द्रभवने प्रफुल्लति तर्हि शेषंतरवः किं न फुल्लन्तु १, अपि तु फुल्लन्तु ॥ १२ ॥ [१३] यदि गङ्गा नाम नदी अस्ति, त्रिलोके नित्यं प्रग (क) टितप्रभावा, सागरम् - समुद्रं सरति, तर्हि शेषाः सरितः सागरं किं मा सरन्तु ?, अपि तु सरन्तु ॥ १३ ॥ [१४] यदि विमले सरसि सरोवरे, सूर्योद्गमे कमलिनी विकलिता, तर्हि वृत्तिविलग्ना तुम्बिनी वल्ली किं मा विकसतु ? ॥ १४ ॥ [ अवचूरिका ] 冬冬冬冬 [११] यदि मतङ्गजः - दिग्गजः कमलदल बहलगन्धदुः प्रेक्षं [मदं ] झरति, अन्यच्च - ऐरापतिः - ऐरावणो मत्तो भवति तदा शेषगजाः किं मदं मा झरन्तु - मा माद्यन्तु ?, अपि तु माद्यन्तु ॥ 本本本本本 [१२] यदि पारिजातोऽस्ति, कीदृग् ? बहुविधगन्धाढ्यकुसुमा मोदः, सुरेन्द्रभु (भ) वने प्रफुति, तर्हि शेषास्तरवो मा फुल्लन्तु ?, अपि तु फुल्लन्तु ॥ [१३] यदि गङ्गा नाम नद्यस्ति सा त्रिलोके प्रकटितप्रभावा सागरसंमुखा व्रजति; वर्हि शेषसरितो मा व्रजन्तु १, अपि तु व्रजन्तु ॥ [१४] यदि बिमले - विस्तीर्णे सरसि सूर्योद्गमे कमलिनी विकसति तर्हि वृत्तिविला तुम्बिनी वल्ली किं मा विकसतु ?, अपि तु विकसतु ॥ 1. सेवा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy