SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ २-६ ] सन्देश रासक तह तणओ 'कुलकमलो पाइयकव्वेसु गीयविसयेसु । अद्दहमाणपसिद्धो 'संनेहयरासयं रइयं ॥ ४ ॥ पुव्वच्छेयाण णमो सुकईण 'य सदसत्यकुसलाण । "तियलोए मुच्छंद' जेहिँ कयं जेहि" णिहिदूं ॥ ५ ॥ "अवहट्टय - सक्कय- पाइयंमि" पेसाइयंमि" भासाए । लक्खणछंदाहरणे "सुकइत्तं भूतियं" जेहिं ॥ ६॥ 14 1 A कुलि° । 2 A पाईय° | 3 C विसएसु । 4 B संनेहरा ; C संन्नेहइ° | 5 A रईयं । 6 B नमो | 7 Cण इ । 8 A तिअ° | 9 C सच्छंद | 10 B जे निद्दिद्वं । 11 B अवहट्टइसकइ पाइयाई पेसाइयाण । 12 A पाइयं च। 13 C पेसाइयाइं । 14 C सकवित्तं । 15 C भूखिय° । [ टिप्पनकरूपा व्याख्या ] [ ४ ] तस्य- मीरस्य तनयः, कुले कमल इव कुलकमलः, प्राकृतकाव्येषु गीतविषयेषु, प्रसिद्धः - लब्धरेख : ' अब्दुल रहमान नामा अभूत् । तेन सन्देशानां रासकः नामाऽपभ्रंशग्रन्थः कृतः ॥ ४ ॥ [५] कविः स्वस्वरूपमुक्त्वाऽनौद्धत्ये [ न ] पूर्व्वकवीन् नमस्कारपूर्वे व्यावर्णयनाह - 'पुन्वच्छेयाण ० ' - पूर्वच्छेकेभ्यः सुकविभ्यश्च नमोऽस्तु । कीदृशेभ्यश्छेकेभ्यः कविभ्यश्च शब्दशास्त्रकुशलेभ्यः । यैस्त्रिलोके = स्वर्ग-मृत्यु - पातालरूपे । स्व (सु)च्छन्दुम् - स्व (सु) छन्दो विद्यते यस्मिन् तत् स ( स ) च्छन्दं शास्त्रं कृतम् । यैश्च निर्दिष्टं सो (शो) धितमित्यर्थः । अतः कविभिः कृतं पण्डितैः सो( शो ) धितम् ॥ ५ ॥ [६] अपभ्रंश' - संस्कृत - प्राकृत- पैशाचिकादिचतुर्भिर्भाषाभिः, यैः' कवित्वं कृतम्, लक्षण-च्छन्द आभरणाभ्यां तच्च विभूषितम्, तेभ्यो नमः ॥ ६ ॥ [ अवचूरिका ] 茶 [ ४ ] तस्य -: - मीरसेनस्य तनयः कुलकमल: प्राकृतकाव्ये गीतविषयेषु भोगेषु च प्रसिद्धो लब्धरेखो अब्दुल रहमानोऽभूत् । तेन सन्देशरासकं ' [ नाम ] शास्त्रं कृतम् ॥ [५] पूर्व छेकेभ्यः सुकविभ्यश्च नमोऽस्तु । कीदृशेभ्यः शब्दशास्त्रकुशलेभ्यः । त्रिलोके यैः सुच्छन्दःशास्त्रं कृतम् । यैश्व निर्दिष्टं, 'शोधितं, प्रवर्त्तापितम् ॥ पण्डित-कव्य [रं] वरं कृतं मयूरेण यथा - सूर्णमानीयतां चूर्ण, पूर्णचन्द्रनिभानने । कवये बाणभट्टाय, पण्डिताय च दण्डिने ॥ १ ॥ [६] अपभ्रंश-संस्कृत- प्राकृत-पैशाचिकभाषया सुकवित्वं शोभनं काव्यं यैः कृतम् । अन्यच लक्षण - छन्द- आभरणाभ्यां भूषितं मण्डितं च ॥ 1 रेषः । 2 संदेसा । 3 रासकं । 4 भ्रंशः । 5 ये । 6 राजकं 1 7 योश्चितं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy