SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २१४ भर्तहरिसुभाषितसंग्रहे यमाराध्याराध्यं त्रिभुवनगुरोराप्तवसतिर • ध्रुवो ज्योतिश्चक्रे सुचिरमनवयं शिशुरपि । अवाप प्रहादः परमपदमाराध्य गमितः ___स कस्यालं क्लेशो हरति न हरिः कीर्तिनगुणः ॥ १९॥ (८). कदाचित् कष्टेन द्रविणमधमाराधनवशान् मया लब्धं स्तोकं निहितमवनौ तस्करभयात् । ततो नित्ये कश्चित् क्वचिदपि तदाखुर्बिलगृहेऽ नयल्लब्धोऽप्यर्थो न भवति यदा कर्म विषमम् ॥ २० ॥ (७१) जगाम व्यर्थं मे बहुदिनमथार्थार्थिततया । कुभूमीपालानां निकटगतिदोपाकुलमतेः। हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः क्वचिद् गङ्गातीरे तरुणतुलसीसौरभगरे ॥ २१॥ (५६) कदा भागीरथ्या भवजलधिसंतारतरणेः स्खलद्वीचीमालाचपलतलविस्तारितमुदः । तमःस्थाने कुओ कचिदपि निविश्याहतमना __ भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२ ॥ (८५) कदा गोविन्देति प्रतिदिवसमुल्लासमिलिताः सुधाधाराप्रायास त्रिदशतटिनीवीचिमुखरे । भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो मरालीचक्राणां स्थितिसुखरवाक्रान्तपुलिने ॥ २३ ॥ (८६) यदध्यस्त सर्व स्त्रजि भुजगवद् भाति पुरतो महामायोगीर्ण गगनपवनायं तनुभृताम् । भवेत् तस्या भ्रान्तेर्मुररिपुरविष्ठानमुदये यतो न स्याद् भ्रान्तिनिरधिकरणा कापि जगति ॥ २४ ॥ (२२) चिदेव ध्यातव्या सततमनवद्या सुखतनुर् निराधारा नित्या निरवधिरविद्यादिरहिता। अनास्थामास्थाय भ्रमयपुपि सर्वत्र विषये सदा शेषव्याख्यानिपुणमतिभिः ख्यातयतिभिः ॥ २५ ॥ (३०) - 19 ) B गुरुं प्राप वसति (for गुरोराशवसतिर). - ") B अनवद्यां. 20 ) B B संसारतरणे. 23 ) B 'भिहितः, - ")। श्रुतिः (Foor स्थिति ). 24 .) B उदयं ( for उदये). नैजे (for नित्ये). 21 ) B मथाथाथि तनया:. ----- ") B निकटमतिदोपा. 22 ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy