SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ विज्ञानशतकम् । अहोऽत्यर्थेऽप्यर्थे श्रुतिशत गुरुभ्यामवगते निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः । · पिशाच तत्रैव स्थिररतिरसारेऽपि चपलो न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६ ॥ (७५) नित्यानित्य पदार्थतत्त्वविषये नित्यं विचारः सतां संसर्गे मितभाषिता हितमिताहारोज्नहंकारिता । कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७ ॥ (१३) सा गोष्टी सुहृदां निवारितसुधास्वादाधुना कागमत् ते धीरा धरणीधरोपकरणीभूता ययुः क्वापरे । ते भूपा भवभीरवो भवरताः कागुर्निरस्तारयो हा कष्टं क च गम्यते न हि सुखं क्वाप्यस्ति लोकत्रये ||२८|| (७८) भानुर्भूवलय प्रदक्षिणगतिः क्रीडारतिः सर्वदा चन्द्रोऽप्येष कलानिधिः कवलितः स्वर्भानुना दुःखितः । ह्रासं गच्छति वर्धते च सततं गीर्वाणविश्रामभूस तत् स्थानं खलु यत्र नास्त्यपहतिः क्लेशस्य संसारिणाम् ||२९|| (७३) संसारेsपि परोपकारकरणख्यातत्रता मानवा ये संपत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः । तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३० ॥ (१४) रे रे चित्त मदान्ध मोहवधिरा मिथ्याभिमानोद्धता व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे । २१५ 26 ) N चपलं (for चपलो). 27 4 ) D शश्वन्मुकुन्द वित्तमदान्ध. बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचिद् देवब्राह्मणभिक्षुकादिषु धनं स्वप्नेऽपि न व्येति वः ॥ ३१ ॥ (५२) यावत् ते यमकिंकराः करतलक्रूरा सिपाशादयो दुर्दान्ताः सृणिराजदीर्घसुनखादंष्ट्राकरालाननाः । नाकर्षन्ति नरान् धनादिरहितान् यत् तावदिष्टेच्छया युष्माभिः क्रियतां धनस्य कृपणास त्यागः सुपर्वादिषु ||३२|| ( ६ ) -31 ) B Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy